SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ ३९० स्थलेन परिसर्पन्तीति उरः परिसर्पाः ते च ते स्थलचरपञ्चेन्द्रियतिर्यग्योनिकाश्चेति उरः परिसर्पस्थलचरपञ्चेन्द्रिय तिर्यग्योनिकाथ, 'भुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणिया य' - भुजपरिसर्पस्थल वरपञ्चेन्द्रिय तिर्यग्योनिकाश्च - भुजाभ्यां परिसर्पन्तीति भुजपरिसर्पाः, ते च ते स्थलचरपञ्चन्द्रियतिर्यग्योनिकाश्चेतिभुजपरिसर्प स्थलचरपञ्चेन्द्रिय तिर्यग्योनिकाः, चकारद्वयेन प्रत्येकं स्वगतानेकभेदाः सूच्यन्ते । अथोरः परिसर्प स्थलचरपञ्चेन्द्रियतिर्यग्योनिकान् प्ररूपयितुमाह 'से किं तं उरपरिसप्पथलयरपंचिंदिय तिरिक्ख जोगिया' - अथ के ते कतिविधाः उरः परिसर्प स्थलचरपञ्चेन्द्रियतिर्यग्योनिकाः प्रज्ञप्ताः ? भगवानाह - ' उरपरिसप्पथलयरपंचिदियतिर्यग्यो निकाश्चतुर्विधाः प्रज्ञप्ताः, 'तं जहा ' - तद्यथा - ' अही' अहयः - सर्पाः १, 'अयगरा' अजगरा२, आसालिया' - आसालिकाः ३, 'महोरगा ' महोरगाः ४, तत्र अहीन् प्ररूपयितुमाह-' से किं महा-अथ के ते कतिविधाः अहयः - सर्पाः प्रज्ञप्ताः, भगवानाह - 'अही दुविहा पण्णत्ता' ' अहयः द्विविधाः प्रज्ञप्ताः, 'तं जहा ' - तद्यथा - 'दव्वीकरा य मउलिणो य' - दवकराच, मुकुलिनश्थ, हैं वे सर्प आदि तिर्येच प्राणी उरपरिसर्प कहलाते हैं और जो अपनी मुजाओं के सहारे चलते हैं वे भुजपरिसर्प कहलाते हैं। दो 'य' के प्रयोग से सूचित किया गया है कि इनके भी अवान्तर भेद अनेक हैं । अब उरपरिसर्प स्थलचर पंचेन्द्रिय तिर्यचों की प्ररूपणा करने के लिये कहते हैं - उरपरिसर्प स्थलचर पंचेन्द्रिय तिर्यच कितने प्रकार के कहे गए हैं ? भगवान् ने उत्तर दिया- वे चार प्रकार के होते हैं, यथा(१) अहि अर्थात् सर्प (२) अजगर (३) आसालिका और (४) महोरग । प्रज्ञापनासूत्रे अब अहिं की प्ररूपणा करते हैं-अहि कितने प्रकार के होते हैं ? भगवान् उत्तर देते हैं- अहि अर्थात् सर्प दो तरह के होते हैं - दर्दीकर ભુાએની મદદથી ચાલે છે તેઓ ભુજ પરિસંહેવાય છે. એ ‘ય' ના પ્રયા ગથી સૂચિત કરાય છે કે તેઓના પણ અવાન્તર ભેદ અનેક છે. હવે ઉર પરિસ સ્થલચર પ ંચેન્દ્રિય તિય ચાની પ્રરૂપણા કરવાને માટે કહે છે. ઉપર સર્પ સ્થલચર પચેન્દ્રિય તિય ચ કેટલા પ્રકારના કહેવામાં આવેલા છે. શ્રી ભગવાને ઉત્તર આપ્યા તે ચાર પ્રકારના હાય છે, જેણુકે (૧) अहि अर्थात् सर्प (२) अनगर (3) मासादिडा (४) भोरग. मा यार પ્રકારે છે. હવે અહિંની પ્રરૂપણા કરે છે અહિ કેટલા પ્રકારના હાય છે? શ્રી ભગવાન ઉત્તર આપે છે—અહિ અર્થાત્ સ` એ જાતના હાય છે શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy