SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ प्रमेययोधिनी टीका प्र. पद १ सू.३३ परिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकाः ३९३ अथासालिकाममिधातुमाह-से किं तं आसालिया ?'-अथ के ते - कतिविधा आसालिकाः प्रज्ञप्ताः ? 'कहि णं मंते ! आसालिया संमुच्छइ'हैं मदन्त ! कुत्र खलु स्थाने क्षेत्रे वा आसालिका संमूर्च्छति ? एषा मासालिका गर्भजा न भवति किन्तु-संमूछिमा एवेति, अतएवोक्तम् - संम् छतीति । भगवानाह-'गोयमा ! अंतो मणुस्सखित्ते अड्डाइज्जेसु दीयेसु' हे गौतम ! अन्तोमनुष्यक्षेत्रे-मनुष्यक्षेत्रस्य मध्ये न बहिरित्यर्य, एतावता मनुष्यक्षेत्राद् बहिरस्या उत्पादो न भवतीति सिद्धम्, तत्रापि मनुष्यक्षेत्रे न सर्वत्र भवति, किन्तु अद्ध तृतीयेषु द्वीपेषु, इत्यभिप्रायेणाह-अडाइज्जेसु दीवेसु'-अर्द्ध तृतीयेषु द्वीपेषु, अद्ध तृतीयं येषां ते अर्द्धतृतीयास्तेषु-सार्द्धद्वयद्वीपेषु इत्यर्थः. एतेन लवणसमुद्रे कालोदसमुद्रे वा न भवत्युत्पादस्तस्या इति ज्ञेयम्, 'निव्याघाएणं'निर्व्याघातेन-व्याघातस्याभावो निर्व्याघातं तेन- निर्व्यापातेन ‘पन्नरससु कम्मआसालिका के कितने प्रकार हैं ? हे भगवन् ! इस आसालिका की उत्पत्ति कहां होती है ? आसालिका गर्भज नहीं किन्तु संमूर्छिम है, अतएव उसके लिए 'संमुच्छइ' क्रियापद का प्रयोग किया गया है। भगवान् उत्तर देते हैं-हे गौतम ! यह आसालिका मनुष्य क्षेत्र के अन्दर ही अर्थात् अढाई द्वीप में ही उत्पन्न होता है । मनुष्य क्षेत्र कह कर अढाई द्वीप का जो कथन किया है, वह स्पष्टता के लिए है, वस्तुतः मनुष्य क्षेत्र अढाई द्वीप को ही कहते हैं । अथवा यों समझना चाहिए कि आसालिका की उत्पत्ति लवण समुद्र या कालोदघि समुद्र में नहीं होती, द्वीपों में ही होती है, यह प्रकट करने के लिए मनुष्यक्षेत्र के साथ 'अढाई द्वीप' का उल्लेख किया है। किसी प्रकार के व्याघात के આસાલિયાના કેટલા પ્રકાર છે? હે ભગવન આ આસપાલિકાની ઉત્પત્તિ કયાં થાય છે? આસાલિકા ગર્ભ १ नथी ५२न्तु सभरिभ छ. तेथी तेसो भाट 'संमुच्छइ' यापहना प्रयोग ४२।यो छ ? શ્રી ભગવાન ઉત્તર આપે છે-હે ગૌતમ ! આ આસલિકે મનુષ્યના ક્ષેત્રની અંદરજ અર્થાત્ અઢી દ્વીપમાંજ ઉત્પન્ન થાય છે. મનુષ્ય ક્ષેત્ર કહીને અઢાઈ દ્વીપનું જે કથન કર્યું છે તે સ્પષ્ટતાને માટે છે. વસ્તુતાએ મનુષ્ય ક્ષેત્ર અઢાઈ દ્વીપને જ કહે છે. અગરતે એમ સમજવું જોઈએ કે આસલિકોની ઉત્પત્તિ લવ સમદ્ર અગર કાલેદધિ સમુદ્રમાં નથી થતી, દ્વીપમાંજ થાય છે, આ પ્રગટ કરવાને માટે જ મનુષ્ય ક્ષેત્રની સાથે “અઢાઈ દ્વીપ નો ઉલ્લેખ કર્યો છે. કેઈ જાતના વ્યાઘાતના અભાવમાં એ પંદર કર્મભૂમિમાં ઉત્પન્ન થાય છે. प्र० ५० શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy