SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ प्रमेययोधिनी टीका प्र. पद १ सू.३२ समेदरथलचरपञ्चेन्द्रियतिर्यग्योनिकाः ३७९ टीका-अथ स्थलचरपश्चेन्द्रियतिर्यग्योनिकान् प्ररूपयितुमाह-'से कि तं थलयरपंचिंदियतिरिक्खनोणिया ?'-अथ के ते, कतिविघा इत्यर्थः स्थलचरपञ्चे. न्द्रियतिर्यग्योनिकाः प्रज्ञप्ताः ? भगवानाह-थलयर पंचिंदियतिरिक्खजोणिया दुविहा पण्णत्ता' स्थलचरपश्चन्द्रियतिर्यग्योनिकाः द्विविधाः प्रज्ञप्ताः, 'तं जहा'तद्यथा, 'चउप्पयथलयरपंचिदियतिरिक्खजोणिया य-चतुष्पदस्थलचरपञ्चेन्द्रियतिर्यग्योनिकाश्च 'परिसप्पथलयरपंचिंदियतिरिक्खजोणिया य'-परिसर्पस्थलचरपश्चेन्द्रियतिर्यग्योनिकाच, तत्र चत्वारि पदानि येषां ते चतुष्पदाः-घोटकादयः, ते च ते स्थलचरपञ्चन्द्रियतिर्यग्योनिकाश्चेति चतुष्पदस्थलचरपञ्चेन्द्रियतिर्यग्योनिकाः, वक्षःस्थलेन भुजाभ्यां वा परिसर्पन्तीति परिसर्पाः सर्पनकुलप्रभृतयः, ते च ते स्थलचरपञ्चेन्द्रियतिर्यग्योनिकाश्चेति-परिसर्पपश्चेन्द्रियतिर्यग्योनिकाः, णं एवमाइयाणं थलयरपंचिंदियतिरिक्खजोणियाणं) इत्यादि इन स्थलचर पंचेन्द्रिय तिर्यंचों के (पज्जत्तापज्जत्ताणं) पर्याप्तों और अपर्याप्तों के (दसजाइकुलकोडिजोणियप्पमुहसयसहस्साई भयंतीतिमक्खायं) दस लाख जाति कुलकोटि योनिप्रवह होते हैं, ऐसा कहा है (से त्तं चउप्पयथलयरपंचिंदिय तिरिक्खजोणिया) यह चतुष्पद स्थलचर पंचेन्द्रिय तिर्यंचों की प्ररूपणा पूर्ण हुई ॥३२॥ टीकार्थ-अब स्थलचर पंचेन्द्रिय तिर्यचों की प्ररूपणा करते हैं । स्थलचर पंचेन्द्रिय तिथंच कौन हैं अर्थात् कितने प्रकार के हैं ? भगवान् ने उत्तर दिया-वे दो प्रकार के हैं-चतुष्पद अर्थात् घोडा आदि चौपाये (तत्थणं जे ते गम्भ वक्कंतिया) तमाम २ मा छे (ते तिविहा पण्णत्ता) तेसा ॥२॥ ४॥ छ (तं जहा) तेथे मा रीते (इत्थी पुरिसा, नपुंसगा) सी, ५३५, मने नथुस ४ (एएसिणं एवमाइयाणं थलयरपंचिदिय तिरिक्खजोणियाणं) सनम विगैरे ॥ स्थाय२ पयन्द्रिय तिय याना :(पज्जत्तापज्जत्ताणं) पर्याप्त मन भरताना (दस जाइकुलकोडी जोणियप्पमुहसयसहस्साई भवतीति मक्खाय) इस दाम तिge टियानि प्रयाड थाय छे सेभ ४थु छ (से तं चउप्पय थलयरपंचिंदियतिरिक्खजोणिया) २॥ यतु०५४ सयर पायेन्द्रिय तिय यानी પ્રરૂપણ થઈ. એ સૂ. ૩૧ છે ટીકાર્થ – હવે સ્થલચર પંચેન્દ્રિય તિયાની પ્રરૂપણ કરતા કહે છે સ્થલચર પચેન્દ્રિય તિર્યંચ કેણ છે અર્થાત્ કેટલા પ્રકારના છે? શ્રી ભગવાને ઉત્તર આપે તે બે પ્રકારના છે–ચતુષ્પદ આદિ અર્થાત પગ અને પરિસર્પ અર્થાત્ પેટે ચાલતાં જેમકે સાપ નળી, વિગેરે શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy