SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका प्र. पद १ सू. २२ भङ्गप्रकारेण अनन्तजीवादि निर्देशः ३२१ कंदे' - पद्मिनीकन्दः, उत्पलिनीकन्दः, 'अंतरकंदे' अन्तरकन्दः - जलजवनस्पतिविशेषकन्दः, 'तहेव' - तथैव ' झिल्लीय' झिल्लिका च-वनस्पतिविशेषरूपा, 'एए'एते सर्वेऽपि 'अनंतजीवा' - अनन्तजीवा भवन्ति, नवर - विशेषस्तु 'एगो जोवे विमुणाले ' पद्मिनी प्रभृतीनां विसे नाले- मृणाले च एको जीवो भवति, एकजीवात्मके विमृणाले भवतः, इति भावः । 'पलं लहसुणकंदे य कंदली य कुसुंबए। एए परितजीवा, जे यावन्ने तहाविहा' ॥ ८५ ॥ 'पलंड्रल्हसुणकंदे य' - पलाण्डुकन्दः, लसुनकन्दव, 'कंदली य' - कन्दलीकन्दश्च वनस्पतिविशेषः, 'कुसुंबर' कुस्तुम्बुकोऽपि वनस्पतिविशेष एव, 'एए' एते सर्वेऽपि 'परित्तजीवा' परीतजीवाः - प्रत्येकशरीरजीवात्मका भवन्ति, इति विज्ञेयम् 'जे यावन्ने तहाविहा' - येऽपि चान्ये एवं प्रकारा अनन्तजीवात्मक लक्षणरहिता भवन्ति तेऽपि तथाविधाः - प्रत्येकशरीरजीवात्मका अबसेयाः, 'पउप्पलनलिणाणं, सुभगसोगंधियाण य । अरविंद कुंकणाणं, सयपत्त सहस्सपत्ताणं' ॥८६॥ त्रिंटं बाहिरबत्ता य, कनिया चेव एगजीवस्स | अभितरगा ऐसा कहा गया है । इसके अतिरिक्त जो अन्य पुष्प थूअर कें पुष्प के समान हो, उन्हें भी अनन्तजीव ही समझना चाहिए । पद्मिनीकन्द, उत्पलिनीकन्द, अंतरकंद (जलज वनस्पति विशेष रूप कन्द) और झिल्लिका नामक वनस्पति, ये सब अनन्तजीव होते हैं। विशेषता यह है कि पद्मिनी कंद आदि के बिस एवं मृणाल में एक जीव होता है। पलाण्डुकन्द, लहसुनकन्द, कन्दलीकन्द नामक वनस्पति और कुस्तुम्बुक नामक वनस्पति, ये सब प्रत्येक जीवात्मक होते हैं । इसी प्रकार के जो अन्य हों अर्थात् जिनमें अनन्तजीव के लक्षण न पाये जाएं, उन सबको प्रत्येक शरीरजीवात्मक समझना चाहिए । સિવાયના જે બીજા પુષ્પો અરના પુષ્પના સમાન હેાય તેએાને પણ અનન્ત જીવજ સમજી લેવાં જોઇએ. પદ્મિની કુન્દે, ઉત્પલિની કન્દ, અંતર કેન્દ. જલજ વનસ્પતિવિશેષ રૂપ કંદ, અને ઝિલ્લિકા નામ વનસ્પતિ એ બધા અનન્ત જીવ હેાય છે. વિશેષતા તે એ છે કે પદ્મિની કદ આદિમા બિસ અને મૃણાલમાં એક જીવ હેાય છે. પલાંડુ (ડુંગળી) કન્ન, લસણ કન્હ, કન્દલી કન્દ, નામની વનસ્પતિ અને કુસ્તુમ્બક નામક વનસ્પતિ એ બધા પ્રત્યેક જીવાત્મક હેાય છે. એવી જાતના જે ખીજા હાય અર્થાત્ કે જેમાં અનન્ત જીવના લક્ષણ ન મળતાં હાય એ બધાને પ્રત્યેક શરીર જીવાત્મક સમજવાં જોઇએ, प्र० ४१ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy