SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ ३२२ प्रज्ञापनासूत्रे पत्ता पत्तेयं केसरा मिजा' ॥८७॥ 'पउनुप्पलनलिणाणं'-पद्मानाम् उत्पलानाम्नलिनानाम् , 'सुभगसोगंधियाण य-मुभगानाम् , सौगन्धिकानाच, 'अरविंद कुंकणाणं'-अरविन्दानाम् , कोकनदानाम्-रक्तकमलानाम् , 'सयपत्त सहस्सपत्ताणं' -शतपत्राणाम् सहस्रपत्राणाम् प्रत्येकं यत् 'विंटे' वृन्त,-प्रसवबन्धनम् , यानि च 'बाहिरपत्ता य-बाह्यपत्राणि च प्रायो हरितरूपाणि, या च 'कन्निया चेव' कणिकापत्राधाररूषा, एतानि त्रीण्यपि 'एगजीवस्स' एकजीवस्य एकजीवात्मकानि भवन्ति, यानि तु 'अमितरगा पत्ता'-अभ्यन्तराणि पत्राणि, यानि च 'केसराकेसराणि, याश्च मिञ्जाः-फलानि भवन्ति, एतानि 'पत्तेय-प्रत्येकम् एकैकजीवाधिष्ठितानि भवन्ति, 'वेणुनड इक्खुवाडिय समास इक्खू य इकडे रडे। करकर सुठि विहंगूतणाण तहपव्वगाणं च ॥८८॥ 'वेणु'-वेणुः-वंशः, नड:-तृणविशेषः 'हक्खुवाडिय'-इचवाटिकः 'समास इक्खू य' समासेक्षुश्व, 'इकडे' इक्कड :, 'रंडे'-रण्डः 'करकरः, 'सुंठि' सुण्ठी, विहंगू'-विहङ्गः, 'तणाण'-तृणानांदुर्वादीनाम्, 'तह' तथा 'पव्वगाणं च'-पर्वगाणाम्-पर्योपेतानाम् यत्'अच्छि एव्वं वलिमोडओ य एगस्स होंति जीवस्स पत्तेयं पत्ताई पुप्फाई अणेगजीवाई ॥८९॥' 'अच्छि' - अक्षि यच्च ‘पन्वं'-पर्व, यच्च 'बलिमोडओय' पद्म, उत्पल, नलिन, सुभग, सौगंधिक, अरविन्द और कोकनद (लालकमल), शतपत्र तथा सहस्रपत्र, ये सब कमलों की जातियां हैं, इनके जो वृन्त अर्थात् डंठल होते हैं, पत्तों का आधारभूत जो कर्णिका होती है, ये तीनों एक जीय रूप हैं। इनके भीतरी पत्ते, केसर और मिजा अर्थात् फल भी प्रत्येकजीव वाले होते हैं। वांस, नड नामक घास, इक्षुधाटिका, समासेक्षु, इक्कड नामक घास, रंड, करकर, सुठि (सोंठ) विहंगु और दूब आदि तृणों तथा पर्व वाली वनस्पतियों के जो-अक्षि, पर्व, बलिमोटक अर्थात् गांठों को प, S५स, नलिन, सुमा, सौगन्धि, २१२विन्द, अने न दास કમળ, શતપત્ર અને સહજપત્ર, આ બધી કમળની જાતો છે. તેમનું જે વૃન્ત (ડીંટીયું) હોય છે અને પ્રાયઃ લીલાં લીલાં જે બહારના પાન હૈય છે, પત્રના અધાર ભૂત જે કર્ણિકા હોય છે એ ત્રણે એક જીવરૂપ છે. તેમના અન્દરના કેસર અને ફળ પ્રત્યેક જીવ વાળાં હોય છે. वांस, ननामनु घास, सुवाट, समासे, ४४3 नामनु घास, २४, કરકર સુંઠ વિહંગુ, અને ધરે વિગેરે તૃણ તથા પર્વવાળી વનસ્પતિને જે અક્ષિ, પર્વવાળી ગાંઠને આચ્છાદિત કરવાવાળાં ચકાકાર ભાગ એ બધા એક શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy