SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ २८४ प्रज्ञापनासूत्रे ९ प-१० कुमुदं११ नलिनं १२ सुभगं १३ सौगन्धिकं१४ पुण्डरीकं १५ महापुण्डरीकं१६ शतपत्रं१७ सहस्रपत्रं१८ कल्हारं१९ कोकनदम् २० अरविन्दं२१ तामस्सं २२ भिसं२३ भिसमृणालं२४ पुष्करं२५ पुष्करास्तिभुकम्२६। ये चान्ये तथा प्रकाराः । ते एते जलरुहाः ॥११॥ __टीका-अथ जलरुहप्रकारान् प्ररूपयितुमाह-'से किं तं जलरुहा ?' 'से' अथ 'कि तं' के ते, कतिविधा इत्यर्थः, जलरुहाः प्रज्ञप्ताः ? भगवानाह-'जलरुहा अणेगविहा पण्णत्ता' जलरुहा:-जले रोहन्ति-उद्भवन्ति इति जलरुहा:-जलोद्भवाः अनेकविधाः नानाप्रकारकाः प्रज्ञप्ताः, तानेवाह-'तं जहा-उदए अपए पणए सेवाले, कलंबुया, हढे कसेरुया कच्छभाणी उप्पले पउमे कुमुदे णलिणे सुभग सुगंधिए पोंडरीयए, महापुंडरीयए सयपत्ते सहस्सपत्ते कल्हारे कोकणदे अरविंदे तामरसे भिसे भिसमुणाले पोक्खले पोक्खलस्थिभूए' तद्यथा-'उदए'-उदकम्, इदं जलरुहपदेन व्यपदिश्यते तस्यापि जलाशये उद्मावात्, 'अवये'-अवकं जलोद्भवं तृणयस्तुविशेषरूपं वर्तते तदपि जलोद्भवात् जलरुहपदेन व्यपदिश्यते, 'पणए' पनकम्-इदमपि पानीयोद्भवं तृणवस्तुविशेषरूपं जलोद्भवात् जलरुहपदेन व्यव(महापुंडरीए) महापुण्डरीक, (सयपत्ते) शतपत्र (सहस्सपत्ते) सहस्रपत्र, (कल्हारे) कल्हार (कोकणदे) कोकनद, (अरविंदे) अरविन्द, (तामरसे) तामरस कमल, (भिसे) मिस (भिसमुणाले) भिसमृणाल, (पोक्खले) पुष्कर, (पोक्खलत्थिभूए) पुष्करास्तिभुक् (जे) याचन्ने (तहप्पगारा) इसी प्रकार के जो आन्य हैं । (से तं जलरुहा) यह जलरुह की प्ररूपणा की गई है। टीकार्थ--अब जलरुह की प्ररूपणा प्रारंभ करते हैं । प्रश्न किया गया कि जलरुह वनस्पतियां कितने प्रकार की हैं ? भगवान् ने उत्तर दिया-जलरुह वनस्पतियां अनेक प्रकार की हैं। वे इस प्रकार हैं-उदक (सहस्सपत्ते) सखपत्र (कल्हारे) ४८७.२ (कोकणदे) ४६ (अरविंदे) १२विह (तामरसे) तामरस ४भ, (भिसे) मीस (भिसमुणाले) मीसस (पोक्खरे) धुः४२ (पोक्खलस्थिभूए) ५४स्तिसुत (जे यावन्ने तहप्पगारा) सेवी सतना भी छे (से त्तं जलरुहा) २॥ १३३७नी ५३५। ७. ટીકાથ-હવે જલ રૂહની પ્રરૂપણાનો પ્રારંભ કરે છે પ્રશ્ન પૂછો કે જલરૂહ વનસ્પતિ કેટલા પ્રકારની છે? શ્રીભગવાન ઉત્તર આપે છે-જલરૂહ વનસ્પતિ અનેક પ્રકારની છે તેઓ આ પ્રકારે છે-ઉદક નામની વનસ્પતિ જલરૂહ છે અર્થાત્ પાણીમાં પેદા થાય છે. અવક નામની વનસ્પતિ જલરૂહ છે કેમકે પાણીમાં ઉત્પન્ન થાય છે અને ઘાસ રૂપે શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy