SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे __ अथ आयतसंस्थानस्य वर्णादिभिः सह विंशतिं बिकल्पान् प्रतिपादयति-'जे संठाणओ आययसंठाणपरिणया, ते वण्णी कालवण्णपरिणया वि, नीलवण्यपरिगया वि, लोहियवण्णपरिणया वि, हालिदवण्णपरिणया वि, सुक्किल्लवण्णपरिणया वि' 'जे' ये स्कन्धादयः 'संठाणओ' संस्थानतः 'आययसंठाणपरिणया'-आयत. संस्थानपरिणता भवन्ति, 'ते वण्णओ'-ते वर्णत:-तेषां मध्ये केचन वर्णापेक्षया, 'कालवण्णपरिणया वि' कृष्णवर्णपरिणता अपि भवन्ति, केचन-'णीलवण्णपरिणया वि'-नीलवर्णपरिणता अपि भवन्ति, केचन-'लोहियवण्णपरिणया वि' लोहितवर्णपरिणता अपि भवन्ति, केचन-'हालिदवण्णपरिणया वि'-हारिद्रवर्णपरिणता अपि भवन्ति, केचन-'मुक्किल्लवण्णपरिणया वि'-शुक्लवर्णपरिणता अपि भवन्ति, इत्येवं पश्च विकल्पान् प्रतिपाद्य तस्य गन्धेन सह विकल्पद्वयमाह-'गंधओ सुब्भिगंधपरिणया वि, दुब्भिगंधपरिणया वि' ये स्कन्धादयः संस्थानतः आयतसंस्थान परिणता स्तेषां मध्ये केचन-'गंधओ' गंधतः 'सुब्भिगंधपरिणया वि'-सुरभिगन्धपरिणता अपि भवन्ति, केचन-'दुब्भिगंधपरिणतया वि' दुरभिगन्धपरिणता अपि भवन्ति, अथ तस्यैव रसैः सह पञ्च विकल्पान् प्रतिपादयति-'रसओ तित्तरसपरिणया वि, कडुयरसपरिणया वि, कसायरसपरिणया वि, अंबिलरसपरिणया वि, महुररसपरिणया वि' ये स्कन्धादयः आयतसंस्थानपरिणता स्तेपांमध्ये केचन -'रसओ'-रसतः 'तित्तरसपरिणया वि'-तिक्तरसपरिणता अपि भवन्ति, केचन'कडुयरसपरिणया वि'-कटुकरसपरिणता अपि भवन्ति, केचन-'कसायरसपरिणया अब आयत संस्थान वाले पुगलों के बीस मंग दिखलाते हैं जो पुद्गल आयतसंस्थानवाले हैं, उनमें वर्ण की अपेक्षा कोई कृष्णवर्णवाले, कोई नीले वर्ण चाले, कोई लोहित वर्णवाले, कोई पीतवर्ण वाले और कोई श्वेत वर्णवाले होते हैं । अतः वर्ण की अपेक्षा उनके पांच भेद हैं। ___आयत संस्थान वाले पुद्गलों में कोई सुगंध वाले और कोई दुगंध वाले हैं, अतः गंध की अपेक्षा से उनके दो भेद होते हैं। હવે આયત સંસ્થાનવાળાં પુદ્ગલેનાં ૨૦ ભેદ બતાવે છે-જે પુગલે આયત સંસ્થાનવાળાં છે. તેઓમાં વર્ણની અપેક્ષાએ કઈ કૃષ્ણવર્ણવાળાં, કેઈ નીલ વર્ણવાળા, કેઈ લેહિત વર્ણવાળાં, કેઈ પીળાવર્ણવાળાં, અને કઈ વેતવર્ણવાળાં, હોય છે. તેથી વર્ણની અપેક્ષાએ તેઓના પાંચ ભેદ દેખાડવામાં આવ્યા છે. આયત સંસ્થાનવાળાં પુદ્ગલોમાં કેઈ સુગન્ધવાળાં અને કેઈ દુર્ગન્ધવાળાં છે, તેથી ગન્ધની અપેક્ષાએ તેઓના બે ભેદ હોય છે. આયત સંસ્થાનવાળાં પુદ્ગલોમાં રસની અપેક્ષાએ કઈ તિક્ત રસવાળાં, કઈ કટુક રસવાળાં, કેઈ કષાય રસવાળાં, કેઈ અપ્સ રસવાળાં, અને કઈ મધુર રસવાળા પણ હોય છે. તેથી રસની દષ્ટિએ તેઓના પાંચ ભેદ છે. શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy