SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका प्र. पद १ सू. ९ रूपी अजीवप्रज्ञापना १६३ 3 वि' - कषायरसपरिणता अपि भवन्ति, केचन - 'अंबिलरसपरिणया वि' - अम्लरस परिणता अपि भवन्ति केचन - 'महुररसपरिणया वि' मधुररसपरिणता अपि भवन्ति, अथ तस्यैव स्पर्शैः सहाष्टौ विकल्पान् आह - 'फासओ कक्खडफासपरिणया वि, मउयफासपरिणया वि, गुरुयफासपरिणया वि, लहुयफासपरिणया वि, सीयफासपरिणया वि, उणि फासपरिणया बि, णिद्धफासपरिणया वि, लुक्खफासपरिणया वि' ये स्कन्धादयः संस्थानतः आयतसंस्थानपरिणता स्तेषां मध्ये केचन -'फासओ' स्पर्शतः 'कक्खडफासपरिणया वि' - 'कर्कशस्पर्शपरिणता अपि भवन्ति केचन'मउयफासपरिणया वि' - मृदुकस्पर्शपरिणता अपि भवन्ति केचन - ' गुरुयफासपरिणया वि' गुरुकस्पर्शपरिणता अपि भवन्ति केचन - 'लहुयफासपरिणया वि' लघुकस्पर्शपरिणता अपि भवन्ति केचन - 'सीयफासपरिणया वि' - शीतस्पर्शपरिणता अपि भवन्ति केचन - 'उसिणफासपरिणया वि' - उष्णस्पर्शपरिणता अपि भवन्ति केचन - णिद्धफासपरिणया वि' स्निग्धस्पर्शपरिणता अपि भवन्ति केचन - 'लक्खफासपरिणया वि' - रूक्षस्पर्शपरिणता अपि भवन्ति इत्येवं स्पर्शैः सह आयत संस्थानस्याष्टौ विकल्पाः, वर्णादिभिस्तु विंशति विकल्पा भवन्ति, पञ्चानामपि वर्णगन्धरसस्पर्शसंस्थानानां सकलविकल्प संकलने १०० + ४६ + १०० " " 9 आयत संस्थान वाले पुद्गलों में रस की अपेक्षा कोई तिक्तरस वाले, कोई कटुक रस वाले, कोई कषाय रस वाले, कोई अम्ल रस वाले और कोई मधुर रस वाले भी होते हैं । अतः रस की दृष्टि से उनके पांच भेद हैं । आयत संस्थान वाले पुलों में स्पर्श की अपेक्षा कोई कर्कश स्पर्श वाले, कोई कोमल स्पर्श वाले, कोई गुरु स्पर्श वाले, कोई लघु स्पर्श वाले, कोई शीत स्पर्श वाले, कोई उष्ण स्पर्श वाले, कोई स्निग्ध स्पर्श वाले, और कोई रूक्ष स्पर्श वाले होते हैं । इस प्रकार आयत संस्थान वाले पुद्गल स्पर्शो के योग से आठ प्रकार के हैं। और वर्ण, गंध, रस तथा स्पर्श के योग से वीस प्रकार के होते हैं । આયત સંસ્થાનવાળાં, પુદ્ગલામા પની અપેક્ષાએ કાઈ કકશ સ્પર્શ વાળાં કાઇ કામળ સ્પર્શીવાળાં કોઈ શુરૂ સ્પર્શીવાળાં, કાઇ લઘુ સ્પર્શીવાળાં, કેઇ શીત સ્પવળાં, કાઇ ઉષ્ણુ સ્પવાળાં, કાઈ સ્નિગ્ધ સ્પર્શીવાળાં, અને કેાઇ રૂક્ષ સ્પર્શીવાળાં હૈાય છે. આ રીતે આયત સંસ્થાનવાળાં પુદ્ગલ સ્પર્ધાને સાથે જોડતાં આઠ પ્રકારના છે, અને વર્ણ, ગંધ, રસ, સ્પર્શીથી જોડાતા ૨૦ પ્રકારના અને છે. શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy