SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १६० प्रज्ञापनासूत्रे णता अपि भवन्ति, केचन-'लुक्खफासपरिणया वि-रूक्षस्पर्शपरिणता अपि भवन्ति इत्येवं वर्णादिभिः सह व्यस्रसंस्थानस्य २० विंशति विकल्पाः साताः अथ चतुरस्रसंस्थानस्य वर्णादिभिः सह विंशति विकल्पानाह-'जे 'संठाणो चउरंससंठाणपरिणया' ते वण्णओ कालवण्णपरिणया वि, नीलवण्णपरिणया वि, लोहियवण्णपरिणया वि, हालिवण्णपरिणया वि, सुकिल्लवण्णपरिणया वि' 'जे? ये स्कन्धादयः 'संठाणओ' संस्थानतः 'चउरंससंठाणपरिणया' चतुरस्रसंस्थानपरिणता भवन्ति, 'ते वणओं' ते वर्णतः-तेषां मध्ये केचन वर्णापेक्षया 'कालवण्णपरिणया वि'-कृष्णवर्णपरिणता अपि भवन्ति, केचन-'णीलवण्णपरिणया वि'-नीलवर्णपरिणता अपि भवन्ति, केचन-'लोहियवण्णपरिणया वि' लोहितवर्णपरिणता अपि भवन्ति, केचन-'हालिद्दवण्णपरिणया वि'-हारिद्रवर्णपरिणता अपि भवन्ति, केचन-'मुकिल्लपण्णपरिणया वि'-शुक्लवर्णपरिणता अपि भवन्ति, इत्येवं चतुरस्रसंस्थानस्य वर्णैः सह पञ्चविकल्पान् उक्त्वा गन्धेन सह विकल्पद्वयमाह -'गंधओ मुब्मिगंधपरिणया वि, दुब्भिगंधपरिणया वि-ये स्कन्धादयः संस्थानतचतुरस्त्रसंस्थानपरिणता स्तेषां मध्ये केचन-'गंधओ' गन्धतः 'सुब्मिगंधपरिणया वि' सुरभिगन्धपरिणता अपि भवन्ति, केचन-'दुभिगंधपरिणया वि'-दुरभिगन्धपरिणता अपि भवन्ति, अथ तस्यैव रसैः सह पञ्चविकल्पानाह-रसओ तित्तरसपरिणया वि, कडुयरसपरिणया वि, कसायरसपरिणया वि, अंबिलरसपरिणया वि महुररसपरिणया वि' ये स्कन्धादयः संस्थानतश्चतुरस्रसंस्थानपरिणता स्तेषां मध्ये केचनपुद्गल बीस प्रकार के हैं। ___अब चतुष्कोण पुद्गलों के बीस भेद दिखलाते हैं-जो पुद्गलसंस्थान से चतुष्कोण हैं, उनमें से वर्ण की अपेक्षा कोई कृष्ण, कोई नील, कोई रक्त, कोई पीत और कोई श्वेत वर्ण वाले होते हैं अतः वर्ण की अपेक्षा उनके पांच भेद हैं। चतुष्कोण संस्थानयाले पुद्गलों में से कोई सुगंधयाले और कोई दुर्गधयाले होते हैं । अतएव गंध की अपेक्षा उनके दो भेद हैं । આમ વર્ણ આદિ બધાને જોડવાથી વિકેણ સંસ્થાનવાળા પુલ ૨૦ પ્રકારના છે. હવે ચતુષ્કોણ પુદ્ગલેના ૨૦ ભેદ દેખાડે છે. જે પુદ્ગલે સંસ્થાનથી ચતુષ્કોણ છે, તેમાંથી વર્ણની અપેક્ષાએ કઈ કbણવર્ણ, કઈ નીલવર્ણ કે રક્તવર્ણ, કઈ પીતવર્ણ, અને કેઈ વેતવણ વાળાં હોય છે. તેથી વર્ણની અપેક્ષાએ તેઓના પાંચ ભેદ છે. ચતુષ્કોણ સંસ્થાનવાળાં પગલેમાંથી કેઈ સુગન્ધવાળાં અને કેઈ દુર્ગન્ધ વાળા હોય છે. તેથી ગંધની અપેક્ષાએ તેઓના બે ભેદ હોય છે. શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy