SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ प्रमेययोधिनी टीका प्र. पद १ सू.९ रूपी अजीवप्रज्ञापना विकल्पानाह-'रसओ-तित्तरसपरिणया वि, कडुयरसपरिणया वि, कसायरसपरिणया वि, अंबिलरसपरिणया वि, महुररसपरिणया वि'ये स्कन्धादयः संस्थानतः त्र्यस्रसंस्थानपरिणता स्तेषां मध्ये केचन-'रसओ' रसतः 'तित्तरसपरिणया वि' -तिक्तरसपरिणता अपि भवन्ति, केचन-'कडुयरसपरिणया वि'-कटुकरसपरिणता अपि भवन्ति, केचन-'कसायरसपरिणया वि' - कषायरसपरिणता अपि भवन्ति, केचन-'अंबिलरसपरिणया वि'-अम्लरसपरिणता अपि भवन्ति, केचन-'महुररसपरिणया वि'-मधुररसपरिणता अपि भवन्ति, इत्येवं व्यस्रसंस्थानस्य रसैः सह पश्च विकल्पानुक्त्वा स्परौंः सहाष्टौ विकल्पानाह-'फासओ कक्खडफासपरिणया यि, मउयफासपरिणया वि, गुरुयफासपरिणया वि, लहुयफासपरिणया बि, सीयफासपरिणया वि, उसिणफासपरिणया वि, गिद्धफासपरिणया वि, लुक्खफासपरिणया वि' ये स्कन्धादयः संस्थानतः व्यस्रसंस्थानपरिणता स्तेषां मध्ये केचन-'फासओ'-स्पर्शतः 'कक्खड़फासपरिणया वि-कर्कशस्पशपरिणता अपि भवन्ति, केचन-'मउयफासपरिणया वि'-मृदुकस्पर्शपरिणता अपि भवन्ति, केचन -'गुरुयफासपरिणया वि'-गुरुकस्पर्शपरिणता अपि भवन्ति, केचन-लहुयफासपरिणया वि' लघुकस्पर्शपरिणता अपि भवन्ति, केचन-'सीयफासपरिणया वि'-शीतस्पशपरिणता अपि भवन्ति, केचन-'उसिणफासपरिणया वि'उष्णस्पर्शपरिणता अपि भवन्ति, केचन-णिद्धफासपरिणया वि'-स्निग्धस्पर्शपरि त्रिकोण संस्थानवाले पुद्गलों में रस की अपेक्षा कोई तिक्त रसबाले, कोई कटुक रसवाले, कोई कषाय रसवाले, कोई अम्ल रसवाले और कोई मधुर रसवाले हैं, अतः रसकी दृष्टि से उनके पांच भेद हैं। त्रिकोण संस्थानयाले पुद्गलों में स्पर्श की अपेक्षा कोई कर्कश स्पर्शवाले, कोई कोमल स्पर्शवाले, कोई गुरु रपर्शवाले, कोई लघु स्पर्शवाले, कोई शीत स्पर्शवाले, कोई उष्ण स्पर्शवाले, कोई स्निग्ध स्पर्शवाले और कोई रूक्ष स्पर्शवाले होते हैं, अतः स्पर्श की दृष्टि से उनके आठ भेद हैं। यों वर्ण आदि सभी से मिलकर त्रिकोण संस्थानवाले ત્રિકે સંસ્થાનવાળાં પુલેમાં રસની અપેક્ષાએ કઈ તિક્ત રસવાળ કેઈ કટક રસવાળાં, કેઈ કષાય રસવાળા, કોઈ અમ્લ રસવાળાં. અને કઈ મધુર રસવાળાં હોય છે. તેથી રસની દષ્ટિએ તેઓના પાંચ ભેદ છે. ત્રિકેણ સંસ્થાનવાળાં પુદ્ગલેમાં સ્પર્શની અપેક્ષાએ કઈ કર્કશ સ્પર્શ વાળાં, કઈ કેમલ સ્પવાળાં, કઈ ગુરૂ સ્પર્શવાળાં, કેઇ લઘુ સ્પર્શવાળાં, કઈ શીત સ્પશવાળાં, કેઈ ઉષ્ણ સ્પર્શવાળાં, કેઈ સ્નિગ્ધ સ્પર્શવાળાં, અને કે રૂક્ષ પવાળાં હોય છે. તેથી સ્પર્શની દષ્ટિએ તેઓના આઠ ભેદ છે. શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy