SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका प्र. पद १ सू. ९ रूपी अजीव प्रज्ञापना - दुरभिगन्धपरिणता अपि भवन्ति, अथ रसैः : सह पञ्च विकल्पान् प्रतिपादयति - ' रसओ तित्तरसपरिणया वि, कइयरसपरिणया वि, कसायरसपरिणया वि, अंबिलरसपरिणया वि, महुररसपरिया वि' ये स्कन्धादयो वृत्तसंस्थानपरिणता स्तेषां मध्ये केचन - 'रसओ' रसतः 'तित्तरसपरिणया वि' - तिक्तरसपरिणता अपि भवन्ति केचन - 'कडुयरसपरिणया वि' कटुकरसपरिणता अपि भवन्ति केचन - ' कसायरसपरिणया वि' - कषायरसपरिणता अपि भवन्ति केचन - 'अंबिलरसपरिणया वि' -अम्लरसपरिणता अपि भवन्ति केचन - 'महुररसपरिणया वि' - मधुररसपरिणता अपि भवन्ति इत्येवं पश्च विकल्पान् प्रतिपाद्य स्पर्शैः सहाष्टौ विकल्पानाह - 'फासओ कक्खडफास परिया वि, मउयफासपरिणया वि, गुरुयफासपरिणया वि, लहुयफासपरिणया वि, सीयफासपरिणयावि, उसिणफासपरिणया वि, णिद्धफासपरिणया वि, लुक्खफासपरिणया वि' २० ये स्कन्धादयो वृत्तसंस्थानपरिणता स्तेषां मध्ये केचन'फासओ' स्पर्शतः 'कक्खडफासपरिणया वि' - कर्कशस्पर्शपरिणता अपि भवन्ति, केचन - 'मउयफासपरिणया वि' मृदुकस्पर्शपरिणता अपि भवन्ति केचन - 'गुरुयफासपरिणया वि' - गुरुक स्पर्शपरिणता अपि भवन्ति केचन - 'लहुयफासपरिणया वि' - लघुकस्पर्शपरिणता अपि भवन्ति केचन - 'सीयफासपरिणया वि' - शीतस्पर्शपरिणता अपि भवन्ति केचन - 'उसिणफासपरिणया वि' - उष्णस्पर्शपरिणता अपि भवन्ति केचन - 'णिद्धफासपरिणया वि' = स्निग्धस्पर्शपरिणता अपि भवन्ति, १५७ वृत्ताकार पुद्गलों में से रस की अपेक्षा कोई तिक्त रसवाले, कोई कटुक रसवाले, कोई कषाय रसवाले, कोई अम्ल रसवाले और कोई मधुर रसवाले होते हैं, अतः रस की दृष्टि से वे पांच प्रकार के हैं । वृत्ताकार पुद्गलों में स्पर्श की अपेक्षा कोई कर्कश स्पर्शवाले, कोई मृदुस्पर्शवाले, कोई गुरुस्पर्शवाले, कोई लघुस्पर्शवाले, कोई शीतस्पर्शवाले, कोई उष्णस्पर्शचाले, कोई स्निग्ध स्पर्शवाले और कोई रूक्षस्पर्श वाले होते हैं । अतः स्पर्श की अपेक्षा उनके आठ भेद होते हैं । इस વૃત્તાકાર પુદ્ગલામાંથી રસની અપેક્ષાએ કઇ તિક્ત રસવાળાં કાઇ કહુક રસવાળાં, કાઈ કષાય રસવાળાં, કોઇ ખાટા રસવાળાં, અને કાઇ મધુર રસ વાળાં હાય તે. તેથી રસની દૃષ્ટિએ તેએ પાંચ પ્રકારના છે. વૃત્તાકાર પુદ્ગલામાં સ્પર્શની અપેક્ષાએ કાઇ ક શ પવાળાં, કઈ મૃદુ પવાળાં, કોઇ ગુરૂ સ્પવાળાં, કોઇ લઘુ સ્પર્ધા વાળાં, કેાઇ શીત સ્પ વાળાં, કોઇ ઉષ્ણુપવાળાં, કાઈ સ્નિગ્ધ પવાળાં, અને કોઇ રૂક્ષ સ્પ વાળાં હાય છે. તેથી પની અપેક્ષાએ તેના આઠ ભેદ પડે છે. આ રીતે શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy