SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे -'लुक्खफासपरिणया वि' रूक्षस्पर्शपरिणता अपि मवन्ति, इत्येवं स्पशैंः सह परिमण्डलसंस्थानस्य अष्टौ विकल्पाः सर्वेः वर्णादिभिस्तु२० विंशति विकल्पा भवन्ति । ___ अथ वृतसंस्थानस्य विंशति विकल्पान् प्रतिपादयितुमाह-'जे संठाणओ वट्टसंठाणपरिणया, ते वण्णओ 'कालवण्णपरिणया वि' नीलवण्णपरिणया कि, लोहियवण्णपरिणया वि, हालिद्दवण्णपरिणया वि, सुकिल्लवण्णपरिणया वि' 'जे' ये स्कन्धादयः पदार्थाः-'संठाणओ' संस्थानतः “वट्टसंठाणपरिणया' -वृत्तसंस्थानपरिणता भवन्ति, 'ते वण्णओ'-ते वर्णतः, तेषां मध्ये केचन वर्णापेक्षया, 'कालवण्णपरिणया वि'-कृष्णवर्णपरिणता अपि भवन्ति, केचन-'नीलवण्णपरिगया वि'-नीलवर्णपरिणता अपि भवन्ति, केचन-'लोहियवण्णपरिणया वि' -लोहितवर्णपरिणता अपि भवन्ति, केचन-'हालिद्दवण्णपरिणया वि'-हारिद्रयर्णपरिणता अपि भवन्ति, केचन-'सुकिल्लवण्णपरिणयावि' शुक्लवर्णपरिणता अपि भवन्ति, इत्येवं वर्णैः सह वृत्तसंस्थानस्य पश्च विकल्पान् प्रतिपाद्य गन्धेन सह विकल्पद्वयमाह-'गंघओ सुब्भिगंधपरिणया वि' दुम्मिगंधपरिणया वि' ये स्फन्धादयो वृत्तसंस्थानपरिणता स्तेषां मध्ये केचन-'गंधओ'-गन्धतः 'सुब्मिगंधपरिणया वि'- सुरभिगन्धपरिणता अपि भवन्ति, केचन-'दुब्भिगंधपरिणया वि' आठ भेद हैं । वर्ण आदि सभी की अपेक्षा से परिमंडल संस्थानवाले पुद्गल वीस प्रकार के है। वृत्ताकार पुद्गल भी इसी प्रकार वीस तरह के हैं, उनका निरूपण करते हैं-जो पुद्गल संस्थान से वृत्त संस्थानवाले हैं, वर्ण की अपेक्षा उनमें से कोई कृष्ण वर्णवाले, कोई नील वर्णवाले, कोई लोहित वर्णवाले कोई पीत वर्णवाले और कोई शुक्ल वर्णवाले होते हैं । अतः वर्ण की अपेक्षा उनके पांच भेद हैं। वृत्ताकार पुद्गल गंध से कोई सुगंधयाले और कोई दुर्गघवाले होते हैं, अतः गंध की अपेक्षा उनके दो भेद हैं। સ્પર્શવાળાં હોય છે. આ રીતે સ્પરની અપેક્ષાએ તેઓના આઠ ભેદ છે. વર્ષ વિગેરે બધા ભેદોની અપેક્ષાએ પરિમંડલ સંસ્થાનવાળાં પુગલો ૨૦ પ્રકારના છે. વૃત્તાકાર પુદ્ગલે પણ આ પ્રમાણે ૨૦ પ્રકારના છે. તેઓનું નિરૂપણ કરે છે-જે પુદ્ગલે સંસ્થાનથી વૃત્ત સંસ્થાનવાળાં છે, વર્ણની અપેક્ષાએ તેઓમાંથી કેઈ કાળા રંગના, કેઈ લીલા રંગના, કેઈ લાલ રંગના, કે પીળા રંગના, અને કઈ છેળા રંગના હોય છે. તેથી રંગની અપેક્ષાએ તેઆના પાંચ ભેદ છે. વૃત્તાકાર પુદ્ગલે ગધે કરીને કેઈ સુગન્ધવાળા અને કઈ દુર્ગન્ધવાળાં હોય છે, તેથી ગંધની અપેક્ષાએ તેઓના બે ભેદ છે. શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy