SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका प्र. पद १ सू.९ रूपी अजीवप्रज्ञापना विकल्पद्वयं प्रतिपाद्य, तस्यैव परिमण्डलसंस्थानस्य रसैः सह पञ्च विकल्पान् प्रतिपादयति-'रसओ तित्तरसपरिणया वि, कडुयरसपरिणया वि, कसायरसपरिणया वि, अंबिलरसपरिणया वि, महुररसपरिणया वि' ये स्कन्धादयः संस्थानतः परिमण्डलसंस्थानपरिणता स्तेषां मध्ये केचन-'रसओ' रसतः 'तित्तरसपरिणया वि'-तिक्तरसपरिणता अपि भवन्ति, केचन-'कडुयरसपरिणया वि'- कटुकरसपरिणता अपि भवन्ति, केचन-'कसायरसपरिणया वि' कषायरसपरिणता अपि भवन्ति, केचन-'अंबिलरसपरिणया वि' अम्लरसपरिणता अपि भवन्ति, केचन'महुररसपरिणया वि' मधुररसपरिणता अपि भवन्ति, इत्येवं पञ्च विकल्पान् प्रतिपाद्य स्परौंः सह अष्टौ विकल्पान् प्रतिपादयति-'फासओ 'कक्खडफासपरिणया वि, मउयफासपरिणया वि, गुरुयफासपरिणया वि लहुयफासपरिणया वि, सीयफासपरिणया चि, उसिणफासपरिणया वि, गिद्धफासपरिणया वि, लुक्खफासपरिणया वि' ये स्कन्धादयः संस्थानतः परिमण्डलसंस्थानपरिणता स्तेषां मध्ये केचन-'फासओ' स्पर्शतः 'कक्खडफासपरिणया वि'-'कर्कशस्पर्शपरिणता भवन्ति, केचन-'मउयफासपरिणया वि' मृदुकस्पर्शपरिणता अपि भवन्ति, केचन-'गुरुयफासपरिणया वि'-गुरुकस्पर्शपरिणता अपि भवन्ति, केचन-लहुयफासपरिणया वि-लघुकस्पर्शपरिणता अपि भवन्ति, केचन-'सीयफासपरिणया वि-शीतस्पर्शपरिणता अपि भवन्ति, केचन-'उसिणफासपरिणया वि'-उष्णस्पर्शपरिणता अपि भवन्ति, केचन-'णिद्धफासपरिणया वि'-स्निग्धस्पर्शपरिणता अपि भवन्ति, केचन परिमंडल संस्थानवाले पुद्गलों में रस की अपेक्षा कोई तिक्तरसवाले, कोई कटुक रसवाले, कोई कषाय रसवाले, कोई अम्ल रसवाले और कोई मधुर रसवाले होते हैं। अतः रस की अपेक्षा उनके पांच भेद हैं। परिमंडल संस्थानबाले पुद्गल स्पर्श की अपेक्षा कोई कर्कश स्पर्श. वाले, कोई मृदु स्पर्शवाले, कोई गुरु स्पर्शयाले, कोई लघु स्पर्शवाले, कोई शीतस्पर्शयाले, कोई उष्णस्पर्शवाले, कोई स्निग्ध स्पर्शवाले और कोई रूक्ष स्पर्शवाले होते हैं। इस प्रकार स्पर्श की अपेक्षा से उनके પરિમંડલ સંસ્થાનવાળાં પુદ્ગલેમાં રસની અપેક્ષાએ કઈ તિક્ત રસ પરિણામવાળાં, કેઈ કટુક રસ પરિણામવાળાં કઈ કષાય રસ પરિણામવાળાં. કોઈ અમ્લ રસ પરિણામ વાળા અને કોઈ મધુર રસ પરિણામવાળા હોય છે. તેથી રસની અપેક્ષાએ તેઓના પાંચ ભેદ છે. પરિમડલ સંસ્થાનવાળા પુદ્ગલ સ્પર્શની અપેક્ષાએ કઈ કર્કશ સ્પર્શ વાળાં, કેઈ મૃદુ સ્પર્શવાળાં, કઈ ગુરૂ સ્પર્શવાળાં, કેઈ લઘુ સ્પર્શવાળા કઈ શીત સ્પર્શવાળાં, કેઈ ઉણ સ્પર્શવાળાં, કેઈ સ્નિગ્ધ સ્પર્શવાળાં અને કઈ રૂક્ષ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy