SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे " " अथ लघुक स्पर्शस्य वर्णादिभिः सह त्रयोविंशतिम् २३ भङ्गान् प्ररूपयितुमाह - 'जे फासओ लहुयफासपरिणया ते वष्णओ कालवण्णपरिणया वि, णीलaणपरिणया वि, लोहियवण्णपरिणया वि, हालिद्दवण्णपरिणया वि, सुकिल्लवण्णपरिणया वि' 'जे' ये स्कन्धादयः, 'फासओ' - स्पर्शतः 'लहुयफासपरिणया' - लघुकस्पर्शपरिणता भवन्ति, 'ते बण्णओ' ते वर्णतः तेषां मध्ये केचन वर्णापेक्षया 'कालवण्णपरिणया वि' - कृष्णवर्णपरिणता अपि भवन्ति केचन - 'णीलवण्णपरिणया चि' नीलवर्णपरिणता अपि भवन्ति केचन - 'लोहियवण्णपरिणया वि'लोहितवर्णपरिणता अपि भवन्ति केचन - ' हालिद्दवण्णपरिणया वि' - हारिद्रवर्णपरिणता अपि भवन्ति केचन - 'सुकिल्लवण्णपरिणया वि' - शुक्लवर्णपरिणता अपि भवन्ति, इत्येवं लघुकस्पर्शस्य वर्णैः सह पञ्चविकल्पान् प्रतिपाद्य तस्यैव गन्धेन सह विकल्पद्वयमाह - 'गंधओ सुभिगंधपरिणया वि, दुब्भिगंधपरिणया वि' - ये स्कन्धादयः स्पर्शतो लघुकस्पर्शपरिणता स्तेषां मध्ये केचन - 'गंधओ' - गन्धतः 'सुमगंध परिणया वि' - सुरभिगन्धपरिणता अपि भवन्ति केचन - ' दुब्भिगंध - परिणया वि' दुरभिगन्धपरिणता अपि भवन्ति इत्येवं विकल्पद्वयं प्रतिपाद्य तस्यैव रसैः सह पञ्चविकल्पान् आह - 'रसओ - तित्तरसपरिणया वि, कडुयरस - परिणया वि, कापरसपरिणया वि, अंबिलरसपरिणया वि, महुररसपरिणया वि' ये स्कन्धादयः स्पर्शतो लघुकस्पर्शपरिणता स्तेषां मध्ये केचन - 'रसओ' रसतः 'तित्तर सपरिणया वि' - तिक्तरसपरिणता अपि भवन्ति केचन - ' कडुयरसपरिणया " १३२ जो पुद्गल लघु स्पर्शवाले होते हैं, उनमें से कोई काले वर्ण के, कोई नीले वर्ण के, कोई लाल वर्ण के, कोई पीले वर्ण के और कोई शुक्ल वर्ण के होते हैं । अतः लघु स्पर्शवाले पुद्गल वर्ण की अपेक्षा पांच प्रकार के हैं । लघु स्पर्शवाले पुद्गलों में कोई सुगंधवाले और कोई दुर्गंधवाले होते हैं, अतएव गंघ की अपेक्षा उनके दो भेद हैं। लघु स्पर्शवाले पुद्गलों में रस की अपेक्षा कोई तिक्त रसवाले, વર્ણોઢીની સાથે પ્રતિપાદન કરે છે, જે પુદ્ગલા લઘુપ વાળાં હાય છે, તેમાંથી કોઈ કાળા ર’ગના, કોઈ લીલા રંગના, કાઈ લાલ રંગના, કાઇ પીળા રંગના, અને કેઇ તા સફેદ રંગના હાય છે, તેથી લઘુ સ્પર્શ વાળાં પુદ્ગલે વણુનો અપેક્ષાએ પાંચ પ્રકારના છે. વાળાં પુદ્ગલામાં કાઇ સુગંધવાળાં અને કાઇ દુધવાળાં હાય લઘુ છે, તેથી ગધની અપેક્ષાએ તેઓના બે ભેદ છે. લઘુ સ્પર્શીવાળાં પુદ્ગલામાં રસની અપેક્ષાએ કોઇ તીખારસવાળાં, કોઇ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy