SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १३१ प्रमेयबोधिनी टीका प्र. पद १ सू.८ रूपी अजीवप्रज्ञापना अपि भवन्ति, केचन-'मउयफासपरिणया वि'-मृदुकस्पर्शपरिणता अपि भवन्ति, केचन-'सीयफासपरिणया वि'-शीतस्पर्शपरिणता अपि भवन्ति, केचन-'उसिणफासपरिणया वि'-उष्णस्पर्शपरिणता अपि भवन्ति, केचन-'णिद्धफासपरिणया वि-स्निग्धस्पर्शपरिणता अपि भवन्ति, केचन-'लुक्खफासपरिणया वि'-रूक्षस्पर्शपरिणता अपि भवन्ति तदेवं षइविकल्पान् प्रतिपाद्य तस्यैव गुरुकस्पर्शस्य संस्थानः सह पञ्चविकल्पान् आह-'संठाणओ परिमंडलसंठाणपरिणया वि, वट्टसंठाणपरिणया वि, तंससंठाणपरिणया वि, चउरंससंठाणपरिणया वि, आययसंठाणपरिणया वि' ये स्कन्धादयः स्पर्शतो गुरुकस्पर्शपरिणता स्तेषां मध्ये केचन-'संठाणयो' संस्थानतः 'परिमंडलसंठाणपरिणया वि'-परिमण्डलसंस्थानपरिणता अपि भवन्ति, केचन='वट्टसंठाणपरिणया वि'-वृत्तसंस्थानपरिणता अपि भवन्ति, केचन-'तंससंठाणपरिणया वि' व्यत्रसंस्थानपरिणता अपि भवन्ति, केचन-'चउरंससंठाणपरिणया वि' चतुरस्रसंस्थानपरिणता अपि भवन्ति, केचन-'आययसंठाणपरिणया वि-आयतसंस्थानपरिणता अपि भवन्ति; इत्येवं गुरुकस्पर्शस्य वर्णादिभिः सह त्रयोविंशतिः २३ विकल्पाः। कोई शीत स्पर्श वाले, कोई उष्ण स्पर्श वाले, कोई स्निग्ध स्पर्श वाले, और कोई रूक्ष स्पर्श वाले होते हैं । इस प्रकार स्पर्श की अपेक्षा उनके छह विकल्प होते हैं। ___ गुरु स्पर्श वाले पुद्गलों में कोई परिमंडल संस्थान वाले, कोई वृत्त संस्थान वाले, कोई त्रिकोण संस्थान वाले, कोई चतुष्कोण संस्थानवाले कोई आयत संस्थान वाले होते हैं, अतः संस्थान की अपेक्षा उनके पांच भेद हैं, इस प्रकार वर्ण आदि के साथ गुरु स्पर्श वाले पुद्गल तेईस प्रकार के हैं। जो पुद्गल स्पर्श की अपेक्षा लघु स्पर्श वाले हैं उनके २३ भेद वर्ण आदि के साथ प्रतिपादन करते हैंમૃદુ સ્પર્શવાળાં, કોઈ શીત સ્પર્શવાળાં, કેઈ ઉષ્ણુ સ્પર્શવાળાં, કઈ સ્નિગ્ધ પશવાળાં, અને કોઈ રૂક્ષ સ્પર્શવાળા હોય છે. આ રીતે સ્પર્શની અપેક્ષાએ તેઆના છ વિકલ્પ થાય છે. ગુરૂ સ્પર્શવાળાં પુદ્ગલમાં કઈ પરિમંડલ સંસ્થાનવાળાં, કેઈ વૃત્ત સંસ્થાનવાળાં કઈ ત્રિકેણ સંસ્થાનવાળાં, કેઈ ચતુષ્કોણ સંસ્થાનવાળાં અને કે આયત સંસ્થાનવાળાં હોય છે. એથી સંસ્થાનની અપેક્ષાએ તેઓના પાંચ ભેદ છે. આ રીતે વર્ણ વિગેરેની સાથે ગુરૂ સ્પશવાળાં પુદ્ગલે ૨૩ પ્રકારના છે. જે પુદ્ગલે સ્પર્શની અપેક્ષાએ લઘુ સ્પર્શવાળા છે, તેઓના ૨૩ ભેદ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy