SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ प्रमेययोधिनी टीका प्र. पद १ सू.८ रूपी अजीवप्रज्ञापना १३३ वि'-कटुकरसपरिणता अपि भवन्ति, केचन-'कसायरसपरिणया वि' कषायरसपरिणता अपि भवन्ति, केचन-अंबिलरसपरिणया वि'-अम्लरसपरिणता अपि भवन्ति, इत्येवं लघुकस्पर्शस्य रसैः सह पश्च विकल्पान प्रतिपाद्य तस्यैव स्वविरोधि गुरुकस्पर्श वर्जयित्वाऽवशिष्ट षट् स्पशैंः सह षड् विकल्पान् प्रतिपादयति 'फासओ कक्खडफासपरिणया वि, मउयफासपरिणया वि, सीयफासपरिणया वि, उसिणफासपरिणया वि, णिद्धफासपरिणया वि, लुक्खफासपरिणया वि' ये स्कन्धादयः स्पर्शतो लघुकस्पर्शपरिणता स्तेषां मध्ये केचन-‘फासओ'-स्पर्शतः 'कक्खडफासपरिणया वि'-कर्कशस्पर्शपरिणता अपि भवन्ति, केचन-'मउयफासपरिणया वि' मृदुकस्पर्शपरिणता अपि भवन्ति, केचन-'सीयफासपरिणया वि' शीतस्पर्शपरिणता अपि भवन्ति, केचन-'उसिणफासपरिणया वि'-उष्णस्पर्शपरिणता अपि भवन्ति, केचन-'गिद्धफासपरिणया वि'-स्निग्धस्पर्शपरिणता अपि भवन्ति, केचन-'लुक्खफासपरिणया वि'-रूक्षस्पर्शपरिणता अपि भवन्ति, इत्येवं तस्य लघुस्पर्शस्य स्वाविराधिस्पर्शः सह षड् बिकल्पान् प्रतिपाद्य तस्यैव संस्थानः सह पञ्च विकल्पान् आह-'संठाणओ परिमंडलसंठाणपरिणया वि, वट्टसंठाणपरिणया वि, तंससंठाणपरिणया वि, चउरंससंठाणपरिणया वि, आययसंठाणपरिणया वि२३' ये स्कन्धादयः स्पर्शतो लघुकस्पर्शपरिणता स्तेषां मध्ये केचनकोई कटुक रसवाले कोई कषाय रसवाले, कोई आम्ल रसवाले और कोई मधुर रसवाले होते हैं, अतः रसों की अपेक्षा उनके पांच भेद हैं। ___ लघु स्पर्शयाले पुद्गलों में उसका विरोधी गुरु स्पर्श नहीं होता, शेष छह स्पर्श ही होते हैं, उन्हें दिखलाते हैं, कोई लघु स्पर्शवाले पुदल कर्कश स्पर्शवाले भी होते हैं, कोई मृदु स्पर्शवाले भी होते हैं, कोई शीत स्पर्शयाले भी होते हैं, कोई उष्ण स्पर्शवाले भी होते हैं, कोई स्निग्ध स्पर्शवाले भी होते हैं और कोई रूक्ष स्पर्शवाले भी होते हैं। इस प्रकार उनके छह भेद हैं। કડવા રસવાળાં, કેઈ તુરા રસવાળાં, કેઈ ખાટા રસવાળાં, અને કેઈ મધુર રસવાળાં હોય છે, તેથી રસની અપેક્ષાએ તેમના પાંચ ભેદ છે. લઘુ સ્પર્શવાળાં પુદ્ગલેમાં તેમને વિરોધી ગુરૂપ નથી હેતે, બાકીના દ સ્પશજ હોય છે, તે બતાવે છે કે લઘુ સ્પશવાળાં પુદ્ગલ કર્કશ સ્પર્શ વાળાં હોય છે, કેઈ મૃદુ સ્મશવાળા પણ હોય છે, કઈ શીત પવાળાં પણ હોય છે, કેઈ ઉણ સ્પશવાળાં પણ હૉય છે, કે નિષ્પ સ્પેશવાળાં પણ હોય છે, અને કઈ રૂક્ષ સ્પ વાળા પણ હોય છે. આ રીતે તેઓના છ ભેદ છે. શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy