SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका प्र. पद १ सू.७ जीवादीनां वर्णादिना परस्परसंवेधः - 'कालवण परिणया वि' - कृष्णवर्ण परिणता अपि भवन्ति केचन - 'गीलवण्णपरिया वि' - नीलवर्णपरिणता अपि भवन्ति केचन - 'लोहियवण्णपरिणया वि'लोहितवण्णवर्णपरिणता अपि भवन्ति केचन - 'हालिवण्णपरिणया वि हारिद्रवर्णपरिणता अपि भवन्ति केचन - 'सुकिल्लवण्णपरिणया वि' शुक्रवर्णपरिणता अपि भवन्ति, इत्येवं मधुररसस्य वर्णैः सह पञ्च विकल्पान् प्रतिपाद्य तस्यैव गन्धेन सह विकल्पद्वयं प्रतिपादयति- 'गंधओ सुभिगंधपरिणया वि, दुब्मिगंघपरिणया वि' ये स्कन्धादयोरसतो मधुररसपरिणता स्तेषां मध्ये केचन - 'गंधओ' गन्धतः - 'सुभगंधपरिणया वि' - सुरभिगन्धपरिणता अपि भवन्ति केचन - 'दुभिगंधपरिणया वि' - दुरभिगन्धपरिणता अपि भवन्ति इत्येवं विकल्पद्वयं प्रतिपाद्य तस्यैव स्पर्शैः सहाष्टौ विकल्पान आह- 'फासओ कक्खडफासपरिणया वि, मउयफासपरिणया वि, गुरुयफासपरिणया वि, लहुयफासपरिणया वि, सीयफासपरिणया वि, उसिणफासपरिणया वि, गिद्धफासपरिणया, लुक्खफासपरिगया वि' ये स्कन्धादयो रसतो मधुररसपरिणता स्तेषां मध्ये केचन -'फासओ' स्पर्शतः 'कक्खडफासपरिणया वि-कर्कशस्पर्शपरिणता अपि भवन्ति केचन'मउयफासपरिणया वि' - मृदुकस्पर्शपरिणता अपि भवन्ति केचन - 'गुरुयफासपरिणया वि' गुरुकस्पर्शपरिणता अपि भवन्ति केचन - 'लहुयफासपरिणया वि' लघुकस्पर्शपरिणता अपि भवन्ति केचन - 'सीयफासपरिणया वि' शीतस्पर्शपरिणता अपि भवन्ति केचन - 'उसिणफासपरिणया वि' - उष्णस्पर्शपरिणता अपि भवन्ति केचन - 'णिद्धफासपरिणया वि' - स्निग्धस्पर्शपरिणता अपि भवन्ति केचन १०५ मधुररस वाले पुद्गल गंध की अपेक्ष दो प्रकार के हैं यथा कोई सुरभिगंध परिणमन वाले होते हैं और कोई दुरभिगंध परिणमनवाले भी होते हैं । मधुररस परिणत पुगलों के स्पर्श की अपेक्षा आठ प्रकार होते हैं, यथा - जो पुद्गल रस से मधुररस वाले होते हैं, उनमें से कोई कर्कश स्पर्शले, कोई मृद् स्पर्शवाले, कोई गुरु स्पर्श वाले, कोई लघु स्पर्श - वाले, कोई शीत स्पर्श वाले, कोई उष्ण स्पर्शवाले, कोई स्निग्ध મધુર રસવાળાં પુદ્ગલા ગધની અપેક્ષાએ એ પ્રકારના છે, કેાઈ સુરભિ ગધ પરિણામવાળાં હેાય છે અને કઈ દુરભિગધ પરિણામવાળાં હાય છે. મધુર રસ પરિણત પુદ્ગલેાના સ્પર્શની અપેક્ષાએ આઠ પ્રકાર બને છે. જેમકે-જે પુદ્ગલા રસથી મધુર રસવાળાં હાય છે. તેઓમાંથી કાઇ પ્રશ સ્પર્શીવાળાં, કોઈ મૃદુ સ્પર્શીવાળાં, કોઇ ગુરૂ સ્પર્શીવાળાં, કોઇ લઘુ સ્પર્શીવાળાં કોઈ શીત સ્પર્શીવાળાં, કોઈ ઉષ્ણુ સ્પવાળાં, કાઇ સ્નિગ્ધ પવાળાં, કોઇ प्र० १४ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy