SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ममेयबोधिनी टीका प्र, पद १ सू.७ जीवादीनां वर्णादिना परस्परसंवेघः १०३ प्रतिपादयति-'गंधओ सुब्भिगंधपरिणया वि, दुब्भिगंधपरिणया वि' ये स्कन्धादयो रसतः अम्लरसपरिणता स्तेषां मध्ये केचन-'गंधओ'-गन्धतः 'सुब्भिगंधपरिणया वि-सुरभि गन्धपरिणता अपि भवन्ति, केचन-दुब्भिगंधपरिणया वि' दुरभिगन्धपरिणता अपि भवन्ति, इत्येवं द्वौ विकल्पो, अथ तस्यैव अम्लरसस्य स्परौंः सहाष्टौ विकल्पान् प्रतिपादयति-'फासओ कक्खडफासपरिणया वि, गुरुयफासपरिणया वि' लहुयफासपरिणया वि, सीयफासपरिणया वि, उसिणफासपरिणया वि, णिद्धफासपरिणया वि, लुक्खफासपरिणया वि' ये स्कन्धादयो रसतः अम्लरसपरिणता स्तेषां मध्ये केचन-'फासओ' स्पर्शतः, 'कक्खडफासपरिणया वि' कर्कशस्पर्शपरिणता अपि भवन्ति केचन-'मउयफासपरिसया वि'-मृदुकस्पर्शपरिणता अपि भवन्ति, केचन-'गुरुयफासपरिणया वि, गुरुकस्पर्शपरिणता अपि भवन्ति, केचन-लहुयफासपरिणया वि' लघुकस्पर्शपरिणता अपि भवन्ति, केचन-'सीयफासपरिणया वि' शीतस्पर्शपरिणता अपि भवन्ति, केचन-'उसिणफासणया वि' उष्णस्पर्शपरिणता अपि भवन्ति, केचन 'णिद्धफासपरिणया वि' स्निग्धस्पर्शपरिणता अपि भवन्ति, केचन-'लुक्खफासपरिणया वि'-रूक्षस्पर्शपरिणता अपि भवन्ति, इत्येवं रीत्या अम्लरसस्य स्परौंः सहाष्टौ विकल्लान् प्रतिपाद्य तस्य संस्थानैः सह पञ्च विकल्पान् प्रतिपादयतिवाले और कोई दुर्गंध वाले होते हैं । इस प्रकार गंध की अपेक्षा उनके दो मेद हैं। ___ स्पर्श की अपेक्षा अम्लरसवाले पुद्गलों का परिणमन आठ प्रकार का होता है, यथा-कोई कर्कश स्पर्शवाले, कोई मृदु स्पर्शवाले, कोई गुरु स्पर्शवाले, कोई लघुस्पर्शवाले, कोई शीतस्पर्शवाले, कोई उष्णस्पर्शवाले, कोई स्निग्ध स्पर्शवाले और कोई रूक्ष स्पर्शवाले होते हैं । इस प्रकार आठ स्पर्शों के साथ अम्लरस परिणत पुद्गलों के आठ मेद होते हैं। ____ अब संस्थानों की अपेक्षा अम्लरस वाले पुद्गलों के पांच विकल्प સુગંધવાળાં અને કોઈ દુધવાળા હોય છે. આ રીતે ગંધની અપેક્ષાએ કરી તેમના બે ભેદ છે. સ્પર્શની અપેક્ષાએ ખાટા રસવાળા પુદ્ગલેનું પરિણામ આઠ પ્રકારનું હોય છે. જેમકે કે કર્કશ સ્પર્શવાળાં, કેઈ મૃદુ સ્પર્શવાળાં, કઈ ગુરૂસ્પર્શ વાળાં, કોઈ લઘુ સ્પશવાળાં, કઈ શીત સ્પર્શવાળાં, કેઈ ઉણુ સ્પર્શવાળાં, કેઈ સ્નિગ્ધ સ્પર્શવાળાં, કેઈ રૂક્ષ સ્પર્શવાળાં હોય છે. આ રીતે આઠ સ્પર્શોની સાથે ખાટા રસવાળાં પુગલેના આઠ ભેદ બને છે. હવે સંસ્થાની અપેક્ષાએ ખાટા રસવાળા પુદ્ગલેના પાંચ વિકલ્પ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy