SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका प्र. पद १ सू.७ जीवादीनां वर्णादिना परस्परसंवेधः १०१ अथ तस्यैव स्परौंः सहाष्टौ विकल्पान् आह-'फासओ कक्खडफासपरिणया वि' मउयफासपरिणया वि, गुरुयफासपरिणया वि, लहुयफासपरिणया वि, सीयफासपरिणया वि, उसिणफासपरिणया वि, णिद्धफासपरिणया वि, लुक्खफासपरिणया वि' ये स्कन्धादयो रसतः कषायरसपरिणता स्तेषां मध्ये केचन'फासओ'-स्पर्शतः, 'कक्खड़फासपरिणया वि' कर्कशस्पर्शपरिणता अपि भवन्ति, केचन-'मउयफासपरिणया वि'-मृदुस्पर्शपरिणता अपि भवन्ति, केचन-'गरुयफासपरिणया वि'-गुरुकस्पर्शपरिणता अपि भवन्ति, केचन-लहुयफासपरिणया वि'-लघुकस्पर्शपरिणता अपि भवन्ति, केचन-'सीयफासपरिणया वि'-शीतस्पर्शपरिणता अपि भवन्ति, केचन-'उसिणफासपरिणया वि'-उष्णस्पर्शपरिणता अपि भवन्ति केचन-'णिद्धफासपरिणया वि'-स्निग्धस्पर्शपरिणता अपि भवन्ति, केचन-'लुक्खफासपरिणया वि' रूक्षस्पर्शपरिणता अपि भवन्ति, इत्येवं कषायरसपरिणतानां स्कन्धादीनां स्पशैंः सहाष्टौ विकल्पान् प्रतिपाद्य, तेषामेव संस्थानैः सह पञ्चविकल्पानाह-'संठाणओ परिमंडलसंठाणपरिणया वि वट्टसंठाणपरिणया वि तंससंठाणपरिणया वि, चउरंससंठाणपरिणया वि, आययसंठाणपरिणया वि' २०' ये स्कन्धादयो रसतः कषायरसपरिणता स्तेषां मध्ये केचन-'संठाणओ'संस्थानतः 'परिमंडलसंठाणपरिणया वि'-परिमण्डलसंस्थानपरिणता अपि भवन्ति, केचन-'वट्टसंठाणपरिणया वि' वृत्तसंस्थानपरिणता अपि, केचन-तंससंठाणपरिणया वि'-व्यस्रसंस्थानपरिणता अपि भवन्ति, केचन-'चउरंससंठाणपरिणया वि' उनमें से कोई कर्कश स्पर्शवाले, कोई मृदु स्पर्शचाले, कोई गुरु स्पर्शवाले, कोई लघु स्पर्शवाले, कोई शीत स्पर्शवाले कोई उष्ण स्पर्शयाले कोई स्निग्ध स्पर्शवाले और रूक्ष स्पर्शवाले भी होते हैं । इस प्रकार कषायरसपरिणत पुद्गल स्पर्श की अपेक्षा आठ प्रकार के हैं। यह कषायरस वाले पुद्गल संस्थान की अपेक्षा पांच प्रकार के हैं, यथा-कोई परिमंडलसंस्थान वाले होते हैं, कोई वृत्तसंस्थान वाले, कोई त्रिकोणसंस्थानवाले, कोई समचौरस संस्थान वाले और कोई કર્કશ સ્પર્શવાળાં, કોઈ મૃદુ સ્પર્શવાળાં, કઈ ગુરૂ સ્પશવાળાં, કોઈ લઘુ સ્પર્શવાળાં, કઈ શીત સ્પર્શવાળાં, કેઈ ઉષ્ણ સ્પર્શવાળાં, કેઈ સ્નિગ્ધ સ્પર્શ વાળા અને કોઈ કઠોર સ્પેશવાળા પણ હોય છે. આ રીતે કષાય રસ પરિણત પુદ્ગલે સ્પર્શની અપેક્ષાએ આઠ પ્રકારના છે. આ કષાય રસવાળાં પુદ્ગલ સંસ્થાનની અપેક્ષાએ પાંચ પ્રકારનાં છે. જેમકે કઈ પરિમડલ સંસ્થાનવાળાં હોય છે. કોઈ વૃત્તસંસ્થાનવાળાં હોય છે. કઈ ત્રિકોણ સંસ્થાનવાળાં હોય છે, કેઈ સમરસ સંસ્થાનવાળાં હોય છે, શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy