SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका प्र. पद १ सू.७ जीवादीनां वर्णादिना परस्परसंवेधः ९१ अथ सुरभिगन्धस्यैव संस्थानैः सह पञ्च भङ्गानाह-'संठाणओ परिमंडलसंठागपरिणया वि, वट्टसंठाणपरिणया वि, तंससंठाणपरिणया वि, चउरंससंठाणपरिणया वि, आययसंठाणपरिणया वि ५-२३' ये स्कन्धादयो गन्धतः सुरभिगन्धपरिणता स्तेषां मध्ये केचित्-'संठाणओ' स्थानतः संस्थानापेक्षया, 'परिमंडलसंठाणपरिणया वि'-परिमण्डलसंस्थानपरिणता अपि भवन्ति, केचित्-'वट्टसंठाणपरिणया वि'-वृत्तसंस्थानपरिणता अपि भवन्ति, केचित् 'तंससंठाणयरिणया वि'-त्र्यत्रसंस्थानपरिणताअपि भवन्ति, केचित्-'चउरंससंठाणपरिणया वि'-चतुरस्रसंस्थानपरिणता अपि भवन्ति, केचित्-'आययसंठाणपरिणया वि'-आयतसंस्थानपरिणता अपि भवन्ति, एवञ्च सुरभिगन्धस्य वर्णतः ५, रसतः ५, स्पर्शतः८, संस्थानतः५, सर्वसम्मेलनेन ५४५४८४५=२३ त्रयोविंशति भङ्गाः भवन्ति, एवमेव २३ त्रयोविंशतिं भङ्गान् दुरभिगन्धस्यापि वर्णादिभिः सह प्ररूपयितुमाह-'जे गंधओ दुभिगंधपरिणया ते वण्णी कालवण्णपरिणया वि, णीलवण्णपरिणया बि, लोहिययण्णपरिणया वि, हारिदवण्णपरिणया वि, सुकिल्लवण्णपरिणया वि' 'जे' ये स्कन्धादयः 'गंघओ'-गन्धतः, 'दुभिगंधपरिणया' दुरभिन्धपरिणता भवन्ति, 'ते वण्णओ' ते वर्णतः-तेषां मध्ये केचन वर्णापेक्षया, 'कालवण्णपरिणया विवाले, कोई वृत्त संस्थान वाले, कोई त्रिकोण संस्थान वाले, कोई चतुष्कोण संस्थान वाले और कोई आयत संस्थान वाले होते हैं। इस प्रकार सुरभिगंध के वर्ण की अपेक्षा ५, रस की अपेक्षा ५ स्पर्श की अपेक्षा ८, और संस्थान की अपेक्षा ५, यों सब मिलकर ५+५+८१५२३ भंग हो जाते हैं । दुरभिगंध के भी इसी प्रकार तेईस भंग होते हैं । उनकी प्ररूपणा करने के लिये कहते हैं__ जो पुद्गल गंध से दुरभिगंध वाले होते हैं, उनमें से वर्ण की अपेक्षा कोई कृष्ण वर्ण परिणमन वाले भी होते हैं, कोई नील वर्ण વૃત્ત (ગાળ) સંસ્થાનવાળા, કઈ ત્રિકોણ સંસ્થાનવાળા, કોઈ ચતુષ્કોણ સંસ્થાન વાળા અને કોઈ આયત સંસ્થાનવાળા હોય છે. આ રીતે સુરભિગધની સાથે વર્ણની અપેક્ષાએ ૫, રસની અપેક્ષાએ ૫, સ્પશની અપેક્ષાએ ૮ અને સંસ્થાનની અપેક્ષાએ ૫, આમ બધા મળીને પ-૫+૮૫=૨૩ ભંગ બની જાય છે. દુરભિ ગંધના પણ આજ રીતે ૨૩ ભંગ બને છે. તેઓની પ્રરૂપણ કરવાને માટે કહે છે કે – જે પુદ્ગલે ગધે દરભિ ગંધવાળા હોય છે, તેમાંથી રંગની અપેક્ષા એ કોઈ કાળા રંગના પરિણામ વાળા હોય છે, કોઈ વાદળી રંગના પરિણામી શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy