SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ प्रमेययोपिनी टीका प्र. पद १ सू.७ जीवादीनां वर्णादिना परस्परसंवेधः ८९ वि, लोहियवण्णपरिणया वि, हालिद्दवण्णपरिणया वि, मुक्किल्लवण्णपरिणया वि, 'जे' ये स्कन्धादयः पदार्थाः, 'गंधओ' गन्धतः-गन्धापेक्षया 'सुब्भिगंधपरिणया' सुरभिगन्धपरिणता भवति, 'ते वण्णओ' तेषां मध्ये केचित् स्कन्धादयः वर्णतः-वर्णापेक्षया 'कालवण्णपरिणया वि' कृष्णवर्णपरिणता अपि भवन्ति, केचित्-'णीलवण्णपरिणया वि'-नीलवर्णपरिणता अपि भवन्ति, केचित्-'लोहियवण्णपरिणया वि' लोहितवर्णपरिणता अपि भवन्ति. केचित्-'हालिद्दयण्णपरिणया वि'-हारिद्रवर्णपरिणता अपि भवन्ति, केचित्-'मुकिल्लपण्णपरिणया वि'शुक्लवर्णपरिणता अपि भवन्ति, इति पञ्च भङ्गाः सुरमिगन्धस्य वर्णैः सह सञ्जताः, अथ तस्यैव रसैः सह पञ्च भङ्गानाह-रस भो तित्तरसपरिणया वि, कडुयरसपरिणया वि, कसायरसपरिणया बि, अविलरसपरिणया वि, महुररस. परिणया वि' ये स्कन्धादयो गन्धतः सुरभिगन्धपरिणता स्तेषां मध्ये केचित्'रसओ' रसतः-रसापेक्षया 'तित्तरसपरिणया वि'-तिक्तरसपरिणता अपि भवन्ति, केचित्-'कडुयरसपरिणया वि'-कटुकरसपरिणता अपि भवन्ति, केचित-कसायरसपरिणया वि'-कपायरसपरिणता अपि भवन्ति, केचित'अंबिलरसपरिणया वि' अम्लरसपरिणना अपि भवन्ति केचित्-'महुररस__टीकार्थ-अब गंध परिणाम की अपेक्षा से छयालीस भंगों का प्रतिपादन करते हैं जो पुद्गल गंध से सुगंध रूप परिणाम से परिणत हैं अर्थात् सुगंधवाले हैं, उनमें से कोई-कोई वर्ण के लिहाज से काले वर्णवाले भी होते हैं, कोई-कोई नीले वर्ण वाले होते हैं, कोई-कोई लाल वर्ण वाले होते हैं, कोई-कोई पीले वर्ण वाले होते हैं और कोई-कोई श्वेत वर्ण वाले होते हैं । इस प्रकार सुगंध के साथ वर्णों की अपेक्षा पांच भंग होते हैं, __ अब सुगंध के पांच रसों के साथ पांच मंग कहते हैं जो पुद्गल सुगंध परिणाम वाले होते हैं, उनमें रस की अपेक्षा कोई तिक्त 1 ટીકાર્થ– હવે ગંધ પરિણામની અપેક્ષાએ સેંતાલીસ ભંગેનું પ્રતિપાદન કરે છે જે પગલે ગંધથી સુગંધ રૂપ પરિણામ વડે પરિણત છે અર્થાત્ સુગંધ વાળા છે, તેમાંથી કઈ કઈ વર્ણભેદે કાળા રંગના પણ હોય છે, કઈ કઈ વાદળી રંગવાળાં પણ હોય છે, કે કોઈ લાલ રંગના પણ હોય છે, કોઈ કઈ પીળા રંગવાળાં પણ હોય છે, કઈ કઈ સફેદ રંગવાળાં પણ, હોય છે આ રીતે સુગંધની સાથે પાંચ રંગની અપેક્ષાએ પાંચ ભંગ બને છે. હવે સુગંધના પાંચ રસેની સાથે પાંચ ભંગ વર્ણવાય છે જે પુદગલે સુગંધ પરિણામ વાળા હોય છે, તેઓમાં રસની અપેક્ષાએ કઈ તીખા રસવાળાં प्र० १२ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy