SearchBrowseAboutContactDonate
Page Preview
Page 1013
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.२९ सिद्धानां स्थानादिकम् १९९ यतः 'संसारविष्यमुक्का ' संसारविप्रमुक्ताः संसाराद् विप्रमुक्ता भवन्ति तस्मादवेदाः अवेदना: निर्ममाः असङ्गाचे ते सन्ति इत्याशयः 'पएस निव्वत्तसंठाणा' प्रदेशनिवृत्तसंस्थानाः, प्रदेशैः - आत्मप्रदेशैः नतु बाह्यपुद्गलैः, निर्वृत्तं - निष्पन्नं संस्थानं येषां ते प्रदेशनिवृतसंस्थाना:- तेषामौदारिकशरीरपञ्चकस्यापि सर्वथा परित्यतत्वेन बाह्यपुद्गलैः संस्थानानिष्पादनात् इत्याशयः, शिष्यः पृच्छति - 'कहि पहिया सिद्धा' कुत्र - कस्मिन् प्रदेशे केन प्रदेशेनेत्यर्थः, तृतीयार्थे सप्तमी - विधानात्, सिद्धाः मुक्तपुरुषाः प्रतिहताः व्याहताः भवन्ति ? 'कहिं सिद्धा पड़द्विया' कुत्र कस्मिन् स्थाने, सिद्धाः प्रतिष्ठिता व्यवस्थिता भवन्ति ? 'कहिं बोंदि चत्तार्ण कत्थ गंतूण सिज्झइ ? कुत्र कस्मिन् क्षेत्रे बोन्दि तनुम् च्युला - परित्यज्य; कुत्र - कस्मिन् स्थाने गत्वा सिध्यन्ति सिद्धिं प्राप्नुवन्ति ? 'सिज्झई' इत्यत्रार्षखादेकवचनं बोध्यम् ॥ १५० ॥ भगवान् उत्तरयति - 'अलोए पडिया सिद्धा' अलोके - अलोकेन, तृतीयार्थे सप्तमी, केवलाकाशास्तिकायरूपेण प्रतिहताः - प्रतिस्खलिताः सिद्धा भवन्ति तत्र धर्मास्तिकायाद्यभावात् आकाशास्तिकायानन्तर्यवत्येंन प्रतिस्खलनं बोध्यम्, तथा 'लोयग्गे य पइडिया' लोकस्य आकार होता है, वह पौद्गलिक शरीर के कारण नहीं होता, क्योंकि शरीर का वहां सद्भाव नहीं रहता । उनका आकार आत्मप्रदेशों से ही निष्पन्न होता है । शिष्य प्रश्न करता है - सिद्ध किस जगह जाकर रुक जाते हैं ? किस स्थान पर स्थित होते हैं ? किस जगह शरीर का त्याग करके, कहां सिद्ध होते हैं ? इन प्रश्नों का उत्तर इस प्रकार है-सिद्ध भगवान् अलोक के द्वारा प्रतिहत हो जाते हैं। गति में निमित्त कारण धर्मास्तिकाय है, वह लोकाकाश में ही होता है, अलोकाकाश में नहीं होता। अतएव છે. મમત્વથી રહિત તથા બાહ્ય અને આભ્યન્તર સોંગથી મુક્ત છે. સિદ્ધોમા જે આકાર હાય છે. તે પૌદ્ગલિક શરીરના કારણે નથી હેાતા, કેમકે શરીરને ત્યાં સદ્દભાવ નથી રહેતા. તેમને આકાર આત્મપ્રદેશથી જ નિષ્પન્ન થાય છે. શિષ્ય પ્રશ્ન કરે છે હે ભગવન્ સિદ્ધ કઈ જગ્યાએ જઈને રોકાઇ જાય છે? કયા સ્થાન પર સ્થિત રહે છે (હાય છે)? કઈ જગ્યાએ શરીરના ત્યાગ કરીને કયાં સિદ્ધ થાય છે ? આ પ્રશ્નોના ઉત્તર આપતાં પ્રભુશ્રી આ પ્રકારે કહે છે—સિદ્ધ ભગવાન્ અલાકના દ્વારા પ્રતિહત થઇ જાય છે. ગતિમા નિમિત્તકારણ ધર્માસ્તિકાય છે. તે લેાકાકાશમાં જ થાય છે. અલેાકાકાશમાં થતાં નથી. તેથીજ જેવાજ અલેાકાકાશ આર ભ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy