________________
૨૨૨૮
जीवाभिगमसूत्रे पनत्ता, तथा जत्थेव बायरवणस्सइकाइयाणं पज्जत्तगाणं ठाणा पन्नत्ता तत्थेव बायरवणस्सइकाइयाणं अपज्जत्तगाणं ठाणा पन्नत्ता" (कत्र खलु भदन्त ! बादरवनस्पतिकायिकानां पर्याप्तकानां स्थानानि प्रज्ञप्तानि ? गौतम ! स्वस्थानेन सप्तमु घनोदधिषु सप्तसु घनोदधिवलयेषु अधोलोके पातालेषु भवनेषु भवनप्रस्तटेषु ऊर्ध्वलोके कल्पेषु विमानावलिकासु विमानप्रस्तटेसु तिर्यग्लोके अगडेसु तलावेषु नदीषु इदेषु वापीषु पुष्करिणीषु गुञ्जालिकासु सरस्सु सरःपक्तिकासु उज्झरेषु चिल्लेषु पल्वलेषु विपिनेषु द्वीपेषु समुद्रेषु सर्वेष्वेव जलाशयेषु जलस्थानेषु अत्र खल बादरवनस्पतिकायिकानां पर्याप्तकानां स्थानानि प्रज्ञप्तानितथा-यत्रैव बादरवनस्पतिकायिकानां पर्याप्तकानां स्थानानि प्रज्ञप्तानि तत्रैवबादरवनस्पतिकायानामपर्याप्तकानां स्थानानि प्रज्ञप्तानि) ततः क्षेत्रस्याऽसंख्येयगुणत्वाद् उपपद्यन्ते बादरतेजस्कायिकापेक्षया प्रत्येकशरीरवादरवन बायर वणस्सइकाइयाणं पज्जत्तगाणं ठाणा पण्णत्ता' तथा 'जत्थेव बायर वणस्सइकाइयाणं पज्जत्तगाणं ठाणा पण्णत्ता तत्थेवं वायरवणस्सइकाइयाणं अपज्जत्तगाणं ठाणा पण्णत्ता' इसका भाव यही है कि उप्रलोक में, मध्यलोक में और अधोलोक में सर्वत्र बादर वनस्पतिकों के स्थान है अधोलोक में सप्तघनोदधियों में सप्त घनोदधिवात वलय आदिकों के में, उर्ध्वलोक में, कल्पों में विमानावलिका आदिकों में, मध्यलोक में जितने जलाशय जलस्थान आदि प्रदेश है उनमें इनके स्थान है । जहां पर पर्याप्त बादर वनस्पतिकायिकों के स्थान है-वही पर अपर्याप्त बादर वनस्पतिकायिकों के स्थान है। अतः इस तरह इनके क्षेत्र की असंख्यात गुणता होने से ये प्रत्येक शरीर बादर वनस्पतिकायिक बाद तेजस्कायिकों की अपेक्षा असंख्यातगुणे सध जाते है। 'बायरणिओया असंखेज्जगुणा' प्रत्येक वणस्सइकाइयाणं पज्जत्तगाणं ठाणा पण्णत्ता' तथा 'जत्थेव बायर वणस्सइकाइयाण पज्जत्तगाणं ठाणा पण्णत्ता तत्थेव बायर वणरसइकाइयाणं अपज्जत्तगाणं ठाणा पण्णत्ता' मा ४थनने लाव छ -Balawi. मध्यसभा, અને અધેલકમાં બધેજ બાદર વનસ્પતિકાયિકોના સ્થાને છે. અલેકમાં, સાત ઘોદધિમાં સાત ઘોદધિવાતવલય વિગેરેમાં ઉદ્ઘલેકમાં, કલ્પમાં વિમાનાવલિકા વિગેરેમાં, મધ્યલોકમાં જેટલા જલાશય જલસ્થાન વિગેરે પ્રદેશ છે. તેમાં તેના સ્થાને છે. જ્યાં પર્યાપ્ત બાદ વનસ્પતિકાચિકેના સ્થાને છે. ત્યાંજ અપર્યાપક બાદર વનસ્પતિકાયિકોના સ્થાને છે. તેથી આ રીતે તેઓના ક્ષેત્રનું અસંખ્યાતગણું પણ હોવાથી પ્રત્યેક
જીવાભિગમસૂત્ર