SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्रति०२ ___ नपुंसकानां सिथितिनिरूपणम् ५३३ मिकमनुष्यणामन्तरद्वीपकमनुष्याणां च यावन्तो भेदाः कथितास्ते सर्वेऽपि भेदोपभेदा इहापि वक्तव्या तथाहि कर्मभूमिकाः पञ्चभरतपञ्चैरवत पंचमहाविदेहभेदतः पंचदशविधाः । अकर्मभूमिकाः पञ्चहैमवतपञ्चहैरण्यवतपञ्चहरिवर्षपञ्चरम्यकवर्षपञ्चदेवकुरुपञ्चोत्तरकुरुभेदत स्त्रिंशद्विधाः, षदपंचाशच्चान्तरद्वीपजाः । एते मनुष्यनपुंसका अत्र वाच्या इति । 'से तं मणुस्सणपुंसगा' ते एते मनुष्यनपुंसकाः भेदप्रभेदाभ्यां निरूपिता इति सू० १३॥ नपुंसकाना भेदः कथितः सम्प्रति तेषां स्थितिप्रतिपादनार्थमाह 'नपुसगस्स ण भंते' इत्यादि, मूलम्—'णपुंसगस्स णं भंते ! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं अंतो मुहुत्तं उक्कोसेणं तेत्तीसं सागरोवमाइं ॥ नेरइयणपुंसगस्म णं भंते ! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं दसवाससहस्साइं, उक्कोसेणं तेत्तीसं सागरोवमाइं, सव्वेसिंठिई जहा पण्णवणाए ठिइपए तहा भाणियब्वा जाव अहे सत्तमा पुढवीनेरइया । तिरिक्खजोणियणपुंसगस्स णं भंते ! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं अंतो मुहुत्तं, उक्कोसेणं पुव्वकोडी ॥ 'अंतर दीवगा' और अन्तर द्वीपज मनुष्य नपुंसक 'भेदो जाव भाणियव्वो' यहाँ पर कर्मभूमि के मनुष्यों के अकर्म भूमिक मनुष्यों के और अन्तरद्वीपज मनुष्यों के जितने भेद और उपभेद पहिले कहे गये हैं वे सब कह लेने चाहिये. जैसे-पाँच भरत, पाँच ऐरवत, पांच महाविदेह, इस प्रकार पन्द्रह प्रकार के कर्मभूमिक मनुष्य पांच हैमवत, पाँच हैरण्यवत पांच हरि वर्ष, पांच रम्यक वर्ष पांच देवकुरु, पांच उत्तर कुरु इस प्रकार तीस अकर्मभूमिक मनुष्य और छप्पन अन्तर द्वीपके मनुष्य ये सब मनुष्य नपुंसक यहां कहलेना चाहिये । इस प्रकार से भेद और उपभेदों को लेकर मनुष्य नपुंसकों का यहां तक यह कथन समाप्त हुआ ।सूत्र-१३॥ रदीवगा” भने तर दीपना मनुष्य नपुंसी 'भेदो जाव भाणियन्वो” अडियां भभूमि ના મનુષ્યના અકર્મભૂમિના મનુષ્યના અને અંતરદ્વીપના મનુષ્યોના જેટલા ભેદો અને ઉપભેદે છે. કે જે પહેલા કહેવામાં આવેલા છે, તે તમામ ભેદે અને ઉપભેદે અહિંયા પણ સમજી લેવા. જેમકે-પાંચ ભારત, પાંચ ઐરવત પાંચ મહાવિદેહ આ રીતે પંદર પ્રકારના કર્મભૂમિજ મનુષ્ય પાંચ હૈમવત, પાંચ હિરણ્યવત, પાંચ હરિવર્ષ, પાંચ રમ્યક વર્ષ, પાંચ દેવકુરૂ, પાંચ ઉત્તરકુરૂ, આ રીતે ત્રીસ અકર્મભૂમિના મનુષ્યો અને છપ્પન અંતરદ્વીપના મનુષ્પો આ બધા નપુંસક મનુષ્યનું અહિયાં કથન સમજી લેવું. આ પ્રમાણે ભેદ અને ઉપભેદ સહિત મનુષ્ય નપુંસકોનું અહિયા કથન સમાપ્ત થયું. સૂ૦ ૧૩ જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy