SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ www जीवाभिगमसूत्रे मनुष्यस्त्रियः । अथ कास्ता देवस्त्रियः १ देवस्त्रियश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा-भवनवासिदेवस्त्रियः वानब्यन्तरदेवस्त्रियः, ज्योतिष्कदेवस्त्रियो वैमानिकदेवस्त्रियः। अथ कास्ता भवनवासिदेवस्त्रियः १ भवनवासिदेवस्त्रियो दशविधाः प्रज्ञप्ताः, तद्यथा-असुरकुमारभव. नवासिदेवस्त्रियो यावत् स्तनितकुमारभवनवासिदेवस्त्रियः । ता एता भवनवासिदेवस्त्रियः । अथ कास्ता वानव्यन्तरदेवस्त्रियः १ वानव्यन्तरदेवस्त्रियोऽष्टविधाः प्रज्ञप्ताः तद्यथा-पिशाचवानव्यन्तरदेवस्त्रियो यावत् गन्धर्ववानव्यन्तरदेवस्त्रियः ता एता वानव्यन्तरदेवस्त्रियः । अथ कास्ता ज्योतिष्कदेवस्त्रियः ? ज्योतिष्कदेवस्त्रियः पञ्चविधाः प्रज्ञप्ताः तद्यथा-चन्द्रविमानज्योतिष्कदेवस्त्रियः सूर्य ग्रह नक्षत्र. ताराविमानज्योतिकदेवस्त्रियः । ता एता ज्योतिष्कदेवस्त्रियः । अथ कास्ता वैमानिकदेवस्त्रियः ? वैमानिकदेवस्त्रियो द्विविधाः प्रज्ञप्ताः तद्यथा-सौधर्म-कल्प वैमानिकदेवस्त्रियः, ईशानकल्प वैमानिकदेवस्त्रियः, ता एता वैमानिकदेवस्त्रिय इति ॥सू० १॥ टीका-'तत्थ जे ते एवमासु' तत्र-तेषु-नवसु प्रतिपत्तिषु ये ते आचार्याः, एवं वक्ष्यमाणप्रकारेण आहुः कथयन्ति । किं कथयन्ति ? तत्राह-'तिविहा संसारसमावनगा जीवा पन्नत्ता' त्रिविधा स्त्रिप्रकारकाः संसारसमापन्नकाः-संसारिणो जीवाः प्रज्ञप्ताः-कथिताः । ते एवं आईसु' ते आचार्या एवमाहुः-कथयन्ति 'तं जहा' तद्यथा-'इत्थी पुरिसा णपुंसगा' स्त्रियः त्रिविध नामकी द्वितीय प्रतिपत्ति त्रस और स्थावरके भेद से दो प्रकारतावाली प्रथम प्रतिपत्ति का कथन करके अब सूत्रकार तीन प्रकारतावाली द्वितीय प्रत्तिपत्ति को प्रारम्भ करते हैं __ "तत्थ णं जे ते एवमाहंमु" इत्यादि । सूत्र ॥१॥ टीकार्थ-"तत्थ णं जे ते एवमासु" नौ प्रतिपत्तियों में जिन आचार्यों ने जो ऐसा कहा है कि "तिविहा संसारसमावन्नगा जीवा पन्नत्ता” संसारी जीव तीन प्रकार के कहे गये हैं "ते एवमाहंसु" सा उन्होंने इस विषय में ऐसा अपना अभिप्राय प्रकट किया है कि --"इस्थीपुरिसा णपुंसगा" स्त्री पुरुष और नपुंसक के भेद से संसारी जीव तीन વિવિધ નામની બીજી પ્રતિપત્તિ ત્રસ અને સ્થાવરના ભેદથી બે પ્રકારની પહેલી પ્રતિપત્તિનું કથન કરીને હવે સૂત્રકાર ત્રણ प्रा२ पाणी मा भी प्रतिपत्तिन प्रा२ ४२ छ, “तत्थ णं जे ते एवमाहंसु” त्या ___ -"तत्थ णं जे ते एवमाहंसु" न१ प्रतिपत्तियोमा मायायाय से पर्छ छ -“तिविहा संसारसमावन्नगा जीवा पण्णत्ता" ससारीवत्र प्रा२ना अपामां साव्या छे. "ते एवमासु" तो तसाय मा सभा मेवा पोताना मनिप्राय प्रगट ध्ये छे, 3-"इत्थिपुरिसा णपुंसगा' स्त्री, ५३५, भने नयुसन था ससारी, જીવાભિગમસૂત્રા
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy