SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्रति० १... देवस्वरूपनिरूपणम् ३४३ अपज्जतीओ पंच' देवानां पञ्च पर्याप्तयो भवन्ति पञ्च चापर्याप्तयो भवन्तीति पर्याप्तिद्वारम् ॥ दृष्टिद्वारे —'दिट्ठी तिन्नि' दृष्टयस्तिस्रः, केचन देवाः सम्यग्दृष्टयो भवन्ति. केचन मिथ्यादृष्टयो भवन्ति केचन सम्यमिथ्यादृष्टयो भवन्तीति दृष्टिद्वारम् ॥ दर्शनद्वारे-' तिन्नि दसणा'त्रीणि दर्शनानि चक्षुर्दर्शनानि अचक्षुर्दर्शनानि अवधिदर्शनानि च देवानां भवन्तीति दर्शनद्वारम् ।। ज्ञानद्वारे— 'णाणी वि अन्नाणी वि ते देवा ज्ञानिनोऽपि भवन्ति, अज्ञानिनोऽपि भवन्तीति । अयं विकल्पोऽसंज्ञिमध्यविषयो भवति । 'जे नाणी ते नियमा तिण्णाणी अण्णाणी भयणया' तत्र ये ज्ञानिनः ते नियमात् त्रिज्ञानिनः, अज्ञानिनश्च भजनया, अयं भावः-ये ज्ञनिनस्ते नियमात् त्रिज्ञानिन स्तद्यथा-अभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनश्च । तथा तत्र ये अज्ञानिनस्ते अस्त्येकके द्वयज्ञानिनः अस्त्येकके यज्ञनिनः तत्र ये यज्ञानिनस्ते नियमान्मत्यज्ञानिनः, श्रुताज्ञानिनश्च ये त्र्यज्ञानिनस्ते नियमात् मत्यज्ञानिनः श्रुताज्ञानिनो विभङ्गज्ञानिनश्च, पर्याप्तिद्वार में-"पज्जत्ती अपज्जत्तीओ पंच" ये पांच पर्याप्ति वाले और पांच अपर्याप्ति वाले होते हैं। यहां भाषा और मनःपर्याप्ति में अभेद की विवक्षा की गई है। इसलिये "पांच पर्याप्ति" ऐसा कहा है। दृष्टिद्वार में "दिट्ठी तिन्नी" कितनेक देव सम्यग्दृष्टि होते हैं, कितनेक देव मिथ्यादृष्टि होते हैं, कितनेक देव मिश्रदृष्टि होते हैं। दर्शनद्वार में-"तिन्नि दंसणा" इनके चक्षुदर्शन, अचक्षु दर्शन और अवधिदर्शन ये तीन दर्शन होते हैं । ज्ञानद्वार में-'णाणी वि अन्नाणी वि" ये ज्ञानी भी होते हैं और अज्ञानी भी होते हैं । “जे नाणी ते नियमा तिण्णाणी अण्णाणी भयणया" इनमें जो ज्ञानी होते हैं तो वे नियम से तीन ज्ञानवाले होते हैं। मतिज्ञान, श्रुतज्ञान और अवधिज्ञान ये तीन ज्ञान इनको होते हैं। और जो इनमें भजना से अज्ञानी होते हैं पातिवारमा'पज्जत्ती अपज्जत्तीओ पंच" तेयो पांय पारितामा भने पांच अ५. પ્તિવાળા હોય છે. અહિયાં ભાષા અને મનઃ પર્યાપ્તિમાં અભેદની વિવક્ષા કહી છે. તેથી જ 'पांय ययाति' तम ४ छ. टा२मां-"दिट्ठी तित्री' टा वो सभ्य - વાળા હોય છે, કેટલાક દે મિથ્યાષ્ટિ વાળા હોય છે, અને કેટલાક દેવો મિશ્ર દષ્ટિવાળા હોય છે. शनद्वारमां- "तिन्नि दंसणा" त्याने यक्षुशन अयशन मन अधिशन मा जाप शना डाय छे. शानद्वारमा ‘णाणी वि अण्णाणी वि" तय। ज्ञानी ५५५ डाय छ, भने अज्ञानी ५ डाय छे. “जे णाणी ते नियमा तिण्णाणी अण्णाणी भयणया" તેમાં જેઓ જ્ઞાની હોય છે, તેઓ નિયમથી મતિ જ્ઞાન, શ્રુતજ્ઞાન અને અવધિજ્ઞાન, એ ત્રણ જ્ઞાન વાળા હોય છે. અને જેઓ અજ્ઞાની હોય છે તેઓમાં ભજનાથી કેટલાક અજ્ઞાન વાળા હોય છે, અને કેટલાક બે અજ્ઞાન વાળા હોય છે. જેઓ બે અજ્ઞાન વાળા જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy