SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्रति० १ . देवस्वरूपनिरूपणम् ३३३ तओ सरीरा, वेउव्विए तेयए कम्मए । ओगाहणा दुविहा-भवधारणिज्जा य उत्तरवेउब्विया य । तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेज्जइभागं । उक्कोंसेणं सत्त रयणीओ। उत्तरवेउविया जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं जोयणसयसहस्सं । सरीरगा छण्हं संघयणाणं असंघयणी । णेवट्ठी णेव छिरा। णेव पहारू णेव संघयणमत्थि । जे पोग्गला इट्ठा कंता जाव तेसि संघा. यत्ताए परिणमंति । किं संठिया ? गोयमा ! दुविहा पन्नत्ता । तं जहाभवधारणिज्जा य उत्तरवेउब्बिया य । तत्थ णं जे ते भवधारणिज्जा । ते णं समचउरंससंठिया पन्नत्ता । तत्थ णं जे ते उत्तरवेउब्विया ते णं नाणासंठाणसंठिया पन्नत्ता । चत्तारि कसाया, चत्तारि सण्णा, छलेस्साओ, पंचइंदिया, पंचसमुग्घाया, सन्नी वि असन्नी वि । इथिवेया वि । पुरिसवेया वि । णो णपुंसगवेया। अपज्जत्ती पज्जत्तीओ पंच। दिट्ठी तिन्नि, तिन्नि दंसणा, णाणी वि । अन्नाणी वि।जे नाणी ते नियमा, तिण्णाणी अन्नाणी भयणाए । तिविहे जोगे, दुविहे उवओगे, आहारो नियमा छदिसिं, ओसन्नं कारणं पडुच्च वण्णओ हालिहसुक्किल्लाइं जाव आहारमहारेंति। उववाओ तिरियमणुस्से हिं । ठिई जहन्नेणं दसवाससहस्साइं उक्कोसेणं तेत्तीसं सागरोवमाइं । दुविहा वि मरंति । उव्वटित्ता नो नेरइएसु गच्छंति तिरियमणुस्सेसु जहासंभवं, नो देवेसु गच्छंति । दुगइया दुआगइया । परित्ता असंखेज्जा पन्नत्ता। से तं देवा, से तं पंचेंदिया । से तं ओराला तसा पाणा ॥सू० २८॥ જીવાભિગમસૂત્રા
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy