SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्रति० १ गर्भव्युत्क्रान्तिक मनुष्यनिरूपणम् ३१५ ते एव कर्मभूमकाः 'अकम्मभूमया' अकर्मभूमका: अकर्मभूम्यां जाता इत्यर्थः एवं कर्म—कृषिवाणिज्यादि, मोक्षानुष्ठानं वा तादृश कर्मविकला भूमि विद्यते येषां ते अकर्म भूमास्ते एव अकर्मभूमकाः । 'अंतरदीवया' अन्तरद्वीपजाः, अत्र अन्तरशब्दो मध्यवाची तथा चान्तरे - लवण समुद्रस्य मध्ये येद्वीपा स्तेऽन्तरद्वीपा : अन्तर द्वीपे जाता:-- समुत्पन्नाः ये ते अन्तरद्वीपजा मनुष्या इति ते एते त्रिप्रकारका गर्भजमनुष्याः । ' एवं मणुस्स भेदो भाणियच्वो' एवमुक्तप्रकारेण मनुष्याणां गर्भजानां भेदः - प्रकारः भणितव्यो वक्तव्यः, कुत्रत्यो मनुष्य भेदोऽत्र भणितव्यः ! तत्राह - 'जहा पण्णवणाए तहा निरवसेसं भाणियच्वं' यथा प्रज्ञापनायां गर्भजमनुष्यभेदाः कथितास्तथैव तेनैव रूपेण निरवशेषं यथा भवेत् तथा भणितव्यं वक्तव्यमिति । कियत्पर्यन्तं प्रज्ञापनाप्रकरणं वक्तव्यम् । तत्राह - 'जाब' इत्यादि, 'जाव छउमत्था य केवली य' यावत् छद्मस्थाश्च केवलिनश्चैतत्पर्यन्तं प्रज्ञापनाप्रकरणं वक्तव्यमिति । प्रज्ञापनाप्रकरणं च गर्भजमनुष्य सम्बन्धिकं प्रज्ञापनायामेव द्रष्टव्यम् । विस्तृतत्वान्नात्र वित्रि अत्र 1 कर्म हैं जिन जीवों की ऐसे कर्मों की प्रधानतावाली भूमि है वे कर्मभूमिक मनुष्य है । कर्मभूमि के सिवाय जो अकर्म भूमि में उत्पन्न हुए हैं वे जीव अकर्म भूमक है अकर्म भूमि में कृषि वाणिज्यादि रूप कर्म अथवा मुक्ति प्राप्ति के योग्य कर्म नहीं होता है । अन्तर शब्द मध्यवाची है। तथा च अन्तर में - लवणसमुद्र के मध्य में जो द्वीप हैं वे अन्तरद्वीप हैं इन अन्तरद्वीपों में जो मनुष्य उत्पन्न हुए हैं वे अन्तरद्वीपज हैं । इस प्रकार से गर्भज मनुष्य ३ तीन प्रकार के होते हैं “एवं मणुस्स भेदो-भाणियच्चो" इस प्रकार से गर्भज मनुष्यों के भेद "जहा पण्णवणाए तहा निरवसेसं भाणियब्वं" जैसे कि वे प्रज्ञापनासूत्र में कहे गये हैं वैसे ही यहां संपूर्ण रूप से कह लेना चाहिए यावत् "छउमत्था य केवली य" यावत् वे छद्मस्थ और केवली होते हैं। इस प्रज्ञापना सूत्र के प्रकरण तक प्रज्ञापना सूत्र का गर्भजमनुष्य संबन्धी प्रकरण वहीं प्रज्ञापना મેક્ષ પ્રાપ્તિ માટે જે અનુષ્ઠાન-આરાધના છે. તે કમ છે. આવા કર્માંની પ્રધાનતાવાળી જે જીવેાની ભૂમિ છે, તે કર્મ ભૂમિજ મનુષ્ય છે. ક`ભૂમિના શિવાય જેએ અક ભૂમિમાં ઉત્પન્ન થયા છે. તે જીવા અકમ ભૂમિજ કહેવાય છે. અકભૂમિમાં કૃષિ-વાણિજય રૂપ કમ, અથવા મુક્તિ પ્રાપ્ત કરવાને યાગ્ય કમ ના અભાવ હોય છે. અતર શબ્દ મધ્ય વાચક છે. અંતરમાં એટલે કે-લવણુસમુદ્રની મધ્યમાં જે દ્વીપ છે, તે અંતરદ્વીપ કહેવાય છે, આવા અંતરદ્વીપામાં જે મનુષ્યા ઉત્પન્ન થાય છે. તે અંતરદ્વીપજ કહેવાય છે, આ રીતે गर्लन मनुष्योत्रा प्रारना होय छे. "एवं मणुस्स भेदो भाणियो" या प्रभागे गर्ल मनुष्योना हो "जहा पण्णवणार तहा निरवसेसं भाणियव्वं" ? प्रमाणे प्रज्ञाપના સૂત્રમાં કહેલ છે, એજ પ્રમાણે સંપૂર્ણ રીતનું કથન અહિયાં પણ સમજી લેવું, યાવત્ "छउत्थाय केवली य" तेथेो छद्मस्थ मने ठेवली होय छे. प्रज्ञापना सूत्रना या उथन "ત પ્રજ્ઞાપના સૂત્રનું ગભ જ મનુષ્ય સંબંધી પ્રકરણ ત્યાં પ્રજ્ઞાપના સૂત્રમાં જોઈ લેવું. જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy