SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्रति०१ ग र्भव्युत्क्रान्तिकखेचरजीवनिरूपणम् ३०३ छाया-अथ के ते खेचराः ? खेचराश्यतुर्विधाः प्रज्ञप्तास्तथा चर्मपक्षिण स्तथैव भेदः । अवगाहना जधन्येनागुलरयासंख्येयभागमू उत्कर्षेण धनुः पृथक्त्वम् । स्थिति जधन्येनान्तर्मुहूर्त्तम् उत्कर्षेण पल्योपमस्यासंख्येयभागा। शेषं यथा जलचराणाम् । नवरं यावत् तृतीयां पृथिवीं गच्छन्ति, यावत्ते एते खेचरगर्भव्युत्क्रान्तिकपञ्चेन्द्रियतिर्यगू योनिकाः । ते एते तिर्यग्योनिकाः ॥स० २५॥ टीका-'से किं ते खहयरा' अथ के ते खेचराः ? गर्मव्युत्क्रान्तिकखेचराणां किलक्षणं कियन्तश्च भेदा इति प्रश्नः उत्तरयति-'खहयरा चउविहा पन्नत्ता' खेचरजीवाश्चतुर्विधाः चतुःप्रकारकाः प्रज्ञप्ताः-कथिता इति । चतुर्विधभेदमेव दर्शयति-संमूछिमखेचरातिदेशेन 'तं जहा' इत्यादि, 'तं जहा' तद्यथा-'चम्मपक्खी तहेव भेदो' चर्मपक्षिण स्तथैव भेदः, यथा संमूर्छिमखेचराणां चत्वारः-चर्मपक्षि-लोमपक्षि-समुद्गपक्षिविततपक्षिरूपा भेदाः प्रदर्शिता स्तथैव गर्भव्युत्क्रान्तिकखेचराणामपि चत्वारो भेदा ज्ञातव्याः । गर्भव्युत्क्रान्तिकखेचरजीवानां शरीरादिद्वारनिरूपणं गर्भव्युत्क्रान्तिकजलचरवदेव ज्ञातव्यम् । गर्भजजलचरापेक्षया यदंशे वैलक्षण्यं गर्भज जलचरों एवं स्थलचरों का निरूपण करके अब सूत्रकार गर्भज खेचरों का निरूपण करते हैं-इस में गौतमने प्रभु से पूछा है- “से किं तं खहयरा' इत्यादि । सूत्र ॥२५॥ टीकार्थ .... “से कि तं खहयरा” हे भदन्त ! गर्भज खेचरों का क्या लक्षण है और कितने इनके भेद हैं ? संमूछिम खेचरों के अतिदेश से सूत्रकार कहते हैं-"खहयरा चउविहा पन्नत्ता" हे गौतम ! खेचर जीव चार प्रकार के कहे गये हैं-"तं जहा" जैसे-"चम्मपक्खी तहेव भेदो” चर्मपक्षी आदि पहिले संमूच्छिम खेचरों के चार प्रकार और उनके मेद प्रकट किये जा चुके हैं उसी प्रकार से गर्भज खेचरों के भी वे ही चार प्रकारके भेद होते हैं ऐसा जानना चाहिये। अब इन गर्भज खेचर जीवों के शरीरादि द्वारों का वर्णन, गर्भजजलचरजीवों के प्रक ગર્ભજ જલચરે અને સ્થલચરનું નિરૂપણ કરીને હવે સૂત્રકાર ગર્ભજ બેચરાન નિરૂપણ કરે છે.–આમાં ગૌતમસ્વામીએ પ્રભુને એવું પૂછ્યું છે કે - "से कि तं खयरा" त्यादि. -"से किं तं खयरा" भगवन् गम मेयराना शुक्षया छ ? भने તેના ભેદ કેટલા કહેલા છે ? આ પ્રશ્નના ઉત્તરમાં સંમૂચ્છિમ ખેચર જીવોના અતિદેશથી प्रभु ४३ छ है- "खहयरा चउबिहा पण्णत्ता” 8 गौतम ! मेय२० या२ प्रारना डेटा छे.-"तं जहा" रेभ-."चम्मपक्खी तहेव भेदो" य पक्षी वि. पडसा से भूमि मेय. રિના ચાર પ્રકારો અને તેના ભેદે પ્રગટ કર્યા છે, એ જ પ્રમાણે ગર્ભજ ખેચરોના પણ ચાર પ્રકારના ભેદ્દા હોય છે તેમ સમજવું. આ ગર્ભજ ખેચર જીવોના શરીર વિગેરે દ્વારનું વર્ણન, ગર્ભેજ જળચર જીવોના જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy