SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्रति० १ स्थलचरपरिसर्पसंमूच्छिम पं. ति. जीवनिरूपणम् २७७ 'जलयरा थलयरा खहयरा' जलचराः स्थलचराः खेचराः, तत्र जले चरन्ति-गच्छन्तीति जलचराः, एवं स्थलचराः खेचरा अपि ज्ञातव्याः ‘से किं तं जलयरा' अथ के ते जलचराः ? इति प्रश्नः, उत्तरयति-'जलयरा पंचविहा पन्नत्ता' जलचराः पञ्चविधाः पञ्चप्रकारकाः प्रज्ञप्ताः-कथिता इति । 'तं जहा' तद्यथा-'मच्छा' मत्स्याः 'कच्छभा' कच्छपाः कूर्माः 'मगरा' मकराः 'गाहा' ग्राहाः 'सुसुमारा' शिशुमाराः ते एते पञ्च जलचराः। 'सव्वेसिं भेदो भाणियव्वो तहेव जहा पण्णवणाए' सर्वेषां मत्स्यकच्छपमकरग्राहशिशुमाराणामवान्तरभेदो भणितव्य स्तथैव तेनैवप्रकारेण यथा प्रज्ञापनासूत्रे कथितः । एते मत्स्यादिभेदा अत्रैव संमूछिमजलचरप्रकरणाज्ज्ञातव्या इति ॥ कियत्पर्यन्तं प्रज्ञापनाप्रकरणमत्राध्येतव्यं तत्राह सूत्रकारः 'जाव' इत्यादि, 'जाव जे यावन्ने तहप्पगारा' यावद् ये चान्ये तथाप्रकाराः-कथित मत्स्यादि सदशास्ते सर्वेऽपि मत्स्यादिजलचरतया प्रति से हैं-"जलयरा, थलयरा, खहयरा” जलचर, स्थलचर, और खेचर जो जल में रहते हैं वे जलचर, जो स्थल पर चलते हैं वे स्थलचर और जो आकाश में उड़ते हैं वे खेचर हैं । "से किं तं जलयरा" हे भदन्त ! जलचर कितने प्रकार के हैं ? 'जलयरा पंचविहा पण्णत्ता" हे गौतम ! जलचर पांच प्रकार के हैं “तं जहा" जैसे-"मच्छा कच्छभा, मगरा, गाहा, संसुमारा" मच्छ, कच्छप, मकर, ग्राह और शिशुमार "सव्वेसिं भेदो भाणियव्वो तहेव जहा-पण्णवणाए" प्रज्ञापना में इन सबका- मत्स्य, कच्छप, मकर, ग्राह और शिशुमार के भेद का जैसा कथन किया गया है वैसा ही यहां पर भी कहलेना चाहिये । ये सब मत्स्यादिके भेद यहां पर संमूर्छिम जलचर प्रकरण से जान लेना चाहिये और प्रज्ञापनासूत्र का इस सम्बन्ध में प्रकरण “जाव जे यावन्ने तहप्पगारा" इस सूत्र तक का ही यहां ग्रहण करना चाहिये । मत्स्यादि जलचर रूप से माने गये गर्भज जीव “समासओ तत्र २ . प्रमाणे छे. “जलयरा, थलयरा, खहयरा' ४ सय२, स्थसय२, अने બેચ૨. જે જલમાં રહે છે તેવા જીવો જલચર કહેવાય છે. સ્થળ કહેતા જમીન પર જે જીવે રહે છે, તે સ્થલચર કહેવાય છે. અને જે છ આકાશમાં ઉડે છે, તેવા છ ખેચર કહે पाय छे. ‘से कि तं जलयरा" भवान् सय ७ ८॥ ४॥२॥ ४ा छ ? मा प्रश्न उत्तरभां छ-"जलयरा पंचविहा पण्णता" हे गौतम! ससयर ७। पांय प्रा२ना ४ा छे "तं जहा" त मा प्रभारी छे. "मच्छा, कच्छभा, मगरा, गाहा सुसुमारा,” भ२७-भा७६ २७५-यमा, भ७२-भध२, र मने सिसुभा२ "सव्वेसिं भेदी भाणियव्वो तहेव जहा पण्णवणाए" प्रज्ञापन। सूत्रमा । मत्स्य, ४२७५, १४२, ગ્રાહ અને સિંચુમાર એબધાના જે પ્રમાણે ભેદે કહ્યા છે, એ જ પ્રમાણે અહિયાં પણ તે તમામભેદ સમજીલેવાં. આ મત્સ્ય વિગેરેના ભેદે અહિયાં સંમૂર્છાિમ જલચર પ્રકરણમાંથી सभसेवा. अने प्रज्ञा पनासूत्रनु मा समधनु ५४२५] "जाव जे यावन्ने तहप्पगारा" ४थन પર્યત જ અહિયાં ગ્રહણ કરવું. મત્સ્ય વિગેરે જલચર પણાથી માનેલા ગભ જ છે જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy