SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १३६ जीवाभिगमसूत्रे मारणान्तिकसमुद्धातेन समवहता अपि म्रियन्ते असमवहता अपि म्रियन्ते उभाभ्यामपि तेषां मरणं भवति नात्र सूक्ष्मपृथिवीकायिकाइपेक्षया किमपि वैलक्षण्यमिति भावः । द्वाविंशतितमं च्यवनद्वारम् - 'ते णं भंते ! जीवा अणंतरं उध्वहिता कहिं गच्छंति कर्हि उववज्जति किं नेरइएसु उववज्जति पुच्छा' ते खलु भदन्त ! बादरपृथिवीकायिकजीवा अनन्तरमुबृत्य क गच्छन्ति कोत्पद्यन्ते किं नैरयिकेषूत्पद्यन्ते यद्वा तिर्यग्योनिकेषूत्पद्यन्ते यद्वा मनुष्येषूत्पद्यन्ते देवेषु वा समुत्पद्यन्ते ! इति पृच्छा संगृह्यते इति प्रश्नः, भगवानाह'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'नो नेरइएमु उववज्जति' बादरपृथिवीकायिका इत उदृत्य नो नैरयिकेषूत्पद्यन्ते-नारकगतिं न प्राप्नुवन्तीत्यर्थः, किन्तु इत उद्वृत्ताः सन्तः 'तिरिक्खजोणिएसु उववजंति मणुस्सेसु उववज्जंति' तिर्यग्योनिकेषु समुत्पद्यन्ते हया वि मरंति, असमोहया वि मरंति' हे गौतम ! ये बादरपृथिवीकायिकजीव मारणान्तिक समुद्घात से समवहत होकर भी मरते हैं और मारणान्तिकसमुद्धात से असमवहत होकर भी मरते हैं । इसी प्रकार से सूक्ष्मपृथिवीकायिकजीव भी मरते हैं । बाईसवां च्यवनद्वार- 'ते णं भंते ! जीवा अणंतरं उपट्टित्ता कहिं गच्छंति कहि उववज्जंति' हे भदन्त ! ये बादरपृथिवीकायिकजीव मरकर कहां जाते हैं ? कहाँ उत्पन्न होते हैं ! क्या ये नैरयिकों में उत्पन्न होते हैं ? या तिर्यग्योनिकों में उत्पन्न होते हैं ? या मनुष्यों में उत्पन्न होते हैं ? या देवों में उत्पन्न होते हैं ? उत्तर में प्रभु कहते हैं-'गोयमा ! नो नेरइएसु उववज्जंति' हे गौतम ! ये बादर पृथिवीकायिकजीव मरकर नैरयिकों में उत्पन्न नहीं होते हैं, 'नो देवेसु उववज्जंति' देवों में उत्पन्न नहीं होते हैं किन्तु-'तिरिक्खजोणिएसु उववज्जंति मणुस्सेसु उववज्जति' तिर्यों में उत्पन्न होते हैं और मनुष्यों में उत्पन्न होते हैं । 'तं चैव जाव मा प्रश्नन। उत्तरमा प्रभु ४ छ --"गोयमा ! समोहया वि मरंति असमोहयावि मरंति" गौतम ! मा मा२पृथ्वीयि ७१ भारन्ति समुद्धातथी सभपडतસમુદ્દઘાત કરીને પણ મરે છે, અને મારણતિક સમુઘાત કર્યા વિના પણ મરે છે, એજ પ્રમાણે સૂક્ષ્મપૃથવીકાયિક જીવે પણ મારણાનિક સમુઘાત કરીને તથા કર્યા વિના એમ બને પ્રકારથી મરે છે. मावीसभु २यवनवा२-"ते णं भंते ! जीवा अणंतरं उध्वट्टित्ता कहिं गच्छंति कहिं उववज्जंति" भगवन् । मा२५वी४ि । भरीने ४यां तय छ ? अने ४यां ઉત્પન્ન થાય છે ! શું તેઓ નરયિકમાં ઉત્પન્ન થાય છે ? અથવા તિય નિકમાં ઉત્પન્ન થાય છે ? અથવા મનુષ્યોમાં ઉત્પન્ન થાય છે ? અથવા દેવામાં ઉત્પન્ન થાય છે? मा प्रश्नना उत्तरमा प्रभु ४ छ -"गोयमा ! नो नेरइएसु उववज्जति" है गौतम ! मा मा२पृथवीयि व भरीन. रयिमा लत्पन्न यता नथी. 'नो देवेसु उववज्जंति" हेवामा उत्पन्न यता नथी. ५२तु "तिरिक्खजोणिएसु उववज्जंति" तिय यामा उत्पन्न थाय छे. अने मनुष्योभा ५न्न थाय छे. "तं चेव जाव असंखेज्जवासाउयवज्जे हि જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy