SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे वानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम 'ठाणमग्गणं पडुच्च एगवण्णाइंपि' स्थानमार्गणं प्रतीत्य एकवर्णान्यपि आहरन्ति, तिष्ठन्ति विशेषपर्यायलक्षणानि अस्मिन्नितिस्थानम् - सामान्यमेकवण द्विवर्णमित्यादि, तस्य सामान्यात्मकस्थानस्य मार्गणम्-अन्वेषणमिति स्थान मार्गणम् तत्प्रतीत्य-तदाश्रित्य सामान्यचिन्तामाश्रित्येत्यर्थः । एकवर्णान्यपि--एकवर्णविशिष्टान्यपि द्रव्याणि आहरन्ति ते जीवा स्तथा 'दुवण्णाइंपि' द्विवर्णान्यपि वर्णद्वयविशिष्टान्यपि आहरन्तिआहारं कुर्वन्ति, तथा-'तिवण्णाइंपि' त्रिवर्णान्यपि-वर्णत्रयविशिष्टान्यपि द्रव्याणि आहरन्ति तथा-'चउवण्णाई पि पंचवण्णाइंपि आहारेति' चतुर्वर्णान्यपि पञ्चवर्णान्यपि द्रव्याणि स्थानमार्गणमाश्रित्याहरन्ति इति । आहियमाणानामनन्तप्रादेशिकस्कन्धानामेकवर्णत्वं द्विवर्णत्वमित्यादि कथनं व्यवहारनयमतापेक्षया कथितम् , निश्चयमताऽपेक्षया अनन्तप्रादेशिकस्कन्धोअपेक्षा जिन वर्णवाले द्रव्यों का आहार करते हैं सो क्या वे एक वर्णवाले द्रव्यों का आहार करते हैं ? या दो वर्णवाले द्रव्यों का आहार करते हैं या तीन वर्णवाले द्रव्यों का वे आहार करते हैं ? या चार वर्णवाले द्रव्यों का वे आहार करते हैं या पांच वर्णवाले द्रव्यों का वे आहार करते हैं ? इसके उत्तर में प्रभु कहते हैं- "गोयमा ! ठाणमग्गणं पडुच्च एगवण्णाइंपि" हे गौतम ! वे सूक्ष्मपृथिवीकायिक जीव सामान्य चिन्तन की अपेक्षा से एकवर्णविशिष्ट द्रव्यों का भी अहार करते हैं -तथा 'दुवण्णाइंपि' वर्णद्वयविशिष्ट द्रव्यों का भी वे आहार करते हैं “तिवण्णाइंपि" वर्णत्रयविशिष्टद्रव्यों का भी वे आहार करते हैं तथा "चउवण्णाइंपि पंचवण्णाइंपि आहारेंति" चार वर्णविशिष्ट एवं पांच वर्ण विशिष्ट द्रव्यों का भी वे आहार करते हैं। यहां आह्रियमाण (हरण किये जानेवाले) जो अनन्त प्रदेशों वाले द्रव्य हैं वे एक वर्णवाले दो वर्णवाले तीन હોય છે? કે પાંચ વર્ણવાળાં હોય છે? એટલે કે સૂમપૃથ્વીકાયિક જીવો ભાવની અપેક્ષાએ જે વર્ણવાળાં દ્રવ્યોને આહાર કરે છે તે શું એક વર્ણવાળાં હોય છે એટલે કે તેઓ શું એક વર્ણવાળાં દ્રવ્યનો આહાર કરે છે? કે બે વર્ણવાળાં દ્રવ્યોને આહાર કરે છે ? કે ત્રણ વર્ણવાળાં દ્રવ્યોને આહાર કરે છે ? કે ચાર વર્ણવાળાં દ્રવ્યને આહાર કરે છે ? કે પાંચ qequi द्रव्योन। माहार ४२ छ ? तेन। उत्तर भायता महावीर प्रभु ४३ छ -“गोयमा ! ठाणमग्गणं पडुच्च एगवण्णाई पि'' गौतम ! सामान्य दृष्टिम्मे विया२ ४२वामा भाव तो ते सूक्ष्मपृथ्विीशयि छ। मे १ वाजा द्रव्याने। ५९ साहा२ ४२ छ, 'दुवण्णाइपिसे पqui द्रव्यान। ५६ माडार ४३ छ, “तिवण्णाइं पि, चउवण्णाई पि, पंचवण्णाई पि आहारैति” a qani द्रव्याना ५४४ माहा२ १३ छ यार व द्रव्योन। ५९ આહાર કરે છે અને પાંચ વર્ણવાળાં દ્રવ્યોને પણ આહાર કરે છે. અહીં જે અનંત પ્રદેશ વાળા આહિયમાણ (ગ્રહણ કરાતાં) દ્રવ્ય છે, તેઓ એક વર્ણવાળાં, બે વર્ણવાળાં, ત્રણ વર્ણવાળાં, ચાર વર્ણવાળાં અથવા પાંચ વર્ણવાળાં હોય છે, આ પ્રકારનું જે કથન છે તે જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy