SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र. १ आहारद्वारनिरूपणम् ९९ ऽल्पीयानपि पञ्चवर्ण एव भवतीति ज्ञातव्यमिति ॥ 'विहाणमग्गणं पडुच्च' विधानमार्गणं प्रतीत्य वि-विविक्तम्--इतरव्यवच्छिन्नं धानं-पोषणं स्वरूपस्य यत् तद् विधानम् , तत्प्रतीत्य - तदाश्रित्य विशेषचिन्तामाश्रित्येत्यर्थः, कृष्णो नील इत्यादि प्रतिनियतो वीवशेष इति यावत् तस्य मार्गणम्अन्वेषणं तत्प्रतीत्य-तदाश्रित्य कालवर्णान्यपि आहरन्तीत्यादिना अग्रिमतनेन सम्बन्धः, 'कालाई पि आहारेति जाव मुक्किल्लाई पि आहारेंति' कालवर्णान्यपि आहरन्ति यावच्छुक्लवर्णान्यपि द्रव्याणि आहरन्ति-अत्र यावत्पदेन नीलरक्तपीतानां संग्रहो भवतीति । कालवर्णान्यपि इत्यादि कथनं व्यवहारनयमतापेक्षया ज्ञातव्यम् निश्चयमतानुसारेण तु पञ्चवर्णान्येव तानि द्रव्याणि भवन्तीति भावः । गौतमः पृच्छति-'जाई वण्णो कालाई ताई कि एगगुणकालाई आहारेंति जाव अणंतगुणकालाई आहारेंति हे भदन्त । वर्णतो यानि कालानि-कृष्णानि आहवर्णवाले, चार वर्णवाले और पांच वर्णवाले होते हैं ऐसा जो कथन है वह व्यवहार नयकी अपेक्षा से है। निश्चय नयको अपेक्षा से तो जो अनन्त प्रदेशोंवाला स्कन्ध होता वह अतिशय अल्प भी होता है और पांचों वर्णवाला ही होता है ऐसा जानना चाहिये । “विहाणमग्गणं पडुच्च" तथा विधानमार्गण की विशेषचिन्तन की अपेक्षा करके-कृष्ण' नील इत्यादि प्रतिनियत् वर्ण विशेष की अपेक्षा करके -सूक्ष्मपृथिवीकायिक जीव काले वर्णवाले द्रव्यों का भी आहार करते हैं यावत् शुक्लवर्ण वाले द्रव्यों का भी आहार करते हैं। यहां यावत् शब्द से नील रक्त-लाल और पीत इनवर्णों का ग्रहण हुआ है। "काले वर्णवाले द्रव्यों का आहार करते हैं। इत्यादिरूप से जो कहा गया है वह व्यवहारनय के अनुसार कहा गया है । क्योंकि निश्चयनय के अनुसार तो पांचो ही वर्णों वाले वे द्रव्य होते हैं ऐसा जानना चाहिये। गौतम पूछते हैं “जाई वण्णओ कालाई ताई कि एगगुणकालाई आहारेति जाव अणंतगुणकालाई आहारैति" यदि वे सूक्ष्मपृथिवीकायिक जीव વ્યવહાર નયની અપેક્ષાએ કરવામાં આવ્યું છે. નિશ્ચય નયની અપેક્ષાએ તે જે અનત પ્રદેશેવાળો સ્કન્ધ હોય છે, તે અતિશય અ૯પ પણ હોય છે અને પાંચ વર્ણોવાળા જ હોય छ, सेभ समj 'विहाण मग्गणं पडुच्च” तथा विधान भागनी अपेक्षाये-विशेष ચિંતનની અપેક્ષાએ તો તે સૂફમપૃથ્વીક યિક છે કાળા વર્ણવાળાં દ્રવ્યને પણ આહાર કરે છે, નીલ વર્ણવાળાં દ્રવ્યોને પણ આહાર કરે છે, લાલ વર્ણવાળાં દ્રવ્યોને પણ આહાર કરે છે, પીળા વર્ણવાળાં દ્રવ્યોને પણ આહાર કરે છે અને શુકલ વર્ણવાળાં દ્રવ્યોનો પણ આહાર કરે છે. કાળા વર્ણવાળા દ્રવ્યોને આહાર કરે છે”, ઇત્યાદિ જે કથન કરવામાં આવ્યું છે તે વ્યવહાર નયની અપેક્ષાએ કરવામાં આવ્યું છે, કારણ કે નિશ્ચય નય અનુસાર તે તે દ્રવ્યો પાંચ વર્ણનાં હોય છે, એમ સમજવું જોઈએ. गौतम स्वामीनी प्रश्न-"जाई वण्णओ कालाई ताई किं गगुणकालाई आहारैति जाव अणंतगुणकालाई आहारेति ?” उभगवन् ! on सूक्ष्मपी4s wो पानी જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy