SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. स. ८ भगवद्वन्दनार्थसूर्याभस्य घोषणा पदात्यनीकाधिपति-पदात्यनीकानि-पादचारिसैन्यानि तेषामधिपति-नायकम् , देवं शब्दयति-आह्वयति. शब्द यित्वा आहूय एवं-वक्ष्यमाणं वचनम् अवादीत्भो देवानुप्रियः ! क्षिप्रमेव-शीघ्रमेव सूर्याभे विमाने. सुधर्मायां सभायां मेघौघरसितगम्भीरमधुरशब्दां-मेघानामोघः-समूहस्तस्य यद् रसितं तद्वत् गम्भीरो मधुरश्च शब्दो यस्याः सा मेघौधरसितगम्भीरमधुरशब्दा, ताम् योजनपरिमण्डलां -योजनप्रमाणवतुलाकारां सुस्वरघण्टां-सु-शोभन: स्वरः-शब्दो यस्याः सा सुस्वरा सा चासौ घण्टा चेति सुस्वरघण्टा ताम् त्रिकृत्वः-वारत्रयम् , उल्लालयन् २-ताडयन् २-वारंवारं वादयन् महता २-दीर्धेण २-शब्देन उद्घोष यन् २ -वारं वारमुच्चै?षणां कुर्वन् एवम्-अनुपदं वक्ष्यमाणं वचनम् बद-कथय, यद् आज्ञापयति-आज्ञां करोति खलु भो देवा: ! सूर्याभो देवः, गछति-प्रयाति खलु सूर्याभो देवः, कुत्र किं कर्तुं गच्छति ? इत्याह-'जंबुद्दीवे' इत्यादि-जम्बूद्वीपे द्वीपे-मध्यजम्बूद्वीपे भारते वर्षे, आमलकल्पायां नगर्याम् आम्रशालवने चैत्ये विराजमानं श्रमणं भगवन्तं महावीरम् अभिवन्दितुम् यूयमपि खलु भो देवानुप्रियाः ! सर्वद्धर्या यावत् नादितरवेण-सर्वद्धर्या' इत्यारभ्य 'नादितइस पाठके पदोंकी व्याख्या पहिलेकी जा चुकी है. इस प्रकारसे आनन्दसे आनन्दित बनकर उसने पादचारी सैन्यके अधिपतिको-नायकको-बुलायाबुलाकर उससे ऐसा कहा-है देवानुप्रिय ! तुम शीघ्र ही सूर्याभविमानमें सुधर्मा सभामें जाओ और वहां जाकर एक योजन प्रमाण वतुलाकारवाली सुस्वर घंटाको बजाओ, इसका शब्द मेघोंके समूहकी गर्जनाके जैसा गंमीर और मधुर है। उसे तीनबार बजा २ कर फिर ऐसी घोषणा करोकि हे देवो! सूर्याभदेव जंबूद्वीपान्तर्गत भरतक्षेत्रमें रही हुई आमलकल्पा नगरीके आम्रशालवन उद्यानमें विराजमान श्रमण भगवान् महावीरको चन्दन करनेके लिये जा रहा है अतः उसकी आज्ञा है कि तुम सब देव अपनी २ समस्त परिवार आदिरूप ऋद्धिसे, समस्त यथा शक्ति विस्तारित सफल शारीरिक આવી છે. આ પ્રમાણે આનંદિત થઈને તેણે પાયદળસેનાના અધિપતિ (સેનાપતિ) ને બોલાવ્યો અને બોલાવીને તેને આ પ્રમાણે કહ્યું કે હે દેવાનુપ્રિય ! તમે જલદી સૂર્યાભવિમાનમાં સુધર્મા સભામાં જાવ અને ત્યાં જઈને એક એજન જેટલી ગોલાકાર વાળી સુસ્વર ઘંટાને વગાડે. આને ધ્વનિ મેના સમૂહની ગજના જે ગંભીર અને મધુર છે. તેને ત્રણ વખત વગાડી વગાડીને પછી એવી ઘષણ કરો કે હે દે! સૂર્યાભદેવ જંબુદ્વીપમાં આવેલા ભરતક્ષેત્રની આમકલ્પાનગરીના આમ્રપાલવન ઉદ્યાનમાં વિરાજમાન શ્રમણ ભગવાન મહાવીરને વંદનકરવા માટે જઈ રહ્યો છે. એટલા માટે તેની એવી આજ્ઞા છે. કે તમે સર્વે દેવો શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy