SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नीयसूत्रे निजकपरिवारैः सार्द्ध संपरिवृताः स्वानि २ यानविमानि अधिरूढाः सन्तः अकालपरिहीनमेव सूर्याभस्य देवस्यान्ति के प्रादुर्भवत ॥ सू० ८ ॥ टीका-'तएणं से' इत्यादि - ततः-आज्ञप्तिकाप्रत्यर्पणानन्तरम् खलु स सूर्याभो देवः तेषाम् आभियोगिकानां देवानाम् , अन्तिके एतम्-अनन्तरोक्तम् अर्थम्-वृत्तं श्रुत्वा निशम्य-हृद्यवधार्य हृष्टतुष्टयावद्धृदयाः- हृष्टतुष्टेत्यारभ्य हृदय इत्यन्तपदसङ्ग्रहः कार्यः तथा च हृष्टतुष्टचित्तानन्दितः, प्रीतिमनाः, परमसौमनस्थितः, हर्षवशविसर्पद्धृदयः इतिबोध्यम् , एषां व्याख्या पूर्व कृता। एतादृशः सन् श्रमण भगवान् महावीरको वन्दनाके लिये (तुम्भे विणं भो देवाणुप्पिया ! सविड्ढीए जाव णाइयरवेणं णियगपरिवारसद्धिं संपरिबुडा साई २ जाणविमाणाई दुरूढा समाणा अकालपरिहीण चेव सूरियाभस्स देवस्स अंतिए पाउब्भवह) इसलिये आपलोग मी हे देवानुप्रियो ! अपनी २ समस्त ऋद्धिके साथ यावत् नादितरवके साथ अपनी २ परिवार मडलीसे युक्त होकर अपने २ विमानोंमें चढकर विना विलम्ब किये सूर्याभदेयके पास पहुँच जावें । टीकार्थ-आज्ञप्तिकाके प्रत्यर्पण करनेके बाद जब सूर्याभदेवने उन आभियोगिक देवोंके मुखसे अपनी आज्ञानुसार सबकार्य सुविहित किया गया सुना-तो सुनकर और उसे सोचकर वह हृष्टतुष्ट यावत् हृदयवाला हुआ यहां यावत् पदसे 'हृष्टतुष्टसे लेकर हर्षवशसिपद्धृदयः" इतना पाठ लिया गया. है भगवान महावीरने ५४न ४२५ माटे ( तुभे वि णं भो देवाणुप्पिया ! सव्विढिए जाव जाइयरवेण णियगपरिवारसद्धिं सपरिवुडा साई २ जाणविमाणाई दुरुडा समाणा अकालपरिहीणं चेव सूरियाभस्स देवस्स अतिए पाउब्भवह ) मेटा भाटे તમે લેકે પણ હે દેવાનુપ્રિયે ! પોતપોતાની સમૃદ્ધિની સાથે યાવત્ નહિતરવની સાથે પોતપોતાની પરિવાર મંડળીને સાથે પિતપોતાની વિમાને ઉપર સવાર થઈને જલ્દી સૂર્યાભદેવની પાસે પહોંચી જાવ. ટીકાથ-આજ્ઞા પ્રમાણે ઘોષણા થઈ ગયા બાદ જ્યારે સૂર્યાભદેવ તે આમિગિક દેના મુખથી પિતાની આજ્ઞા મુજબ બધું કામ પુરૂં થઈ જવાનું સંભળ્યું તે તે સાંભળીને અને તેને વિચારીને તે અને તેને હદયમાં ધારણ કરીને ખૂબ જ હૃષ્ટતુષ્ટ યાવત્ प्रसन्न ४यवाणी 2 गया. मी यावत् ५४थी 'हष्टतुष्ट ५४थी महिने हर्षवशविसपद्धृदयः' मा पा सेवामा माया छ. मा ५४ना पहोनी व्याण्या पसा ४२वामा શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy