SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नीयसूत्रे रावेणेत्यन्तपद सङ्ग्रहः, तथा च-सर्वर्या, सर्वधुया, सर्वबलेन सर्वसमुदयेन, सर्वाऽऽदरेण सर्वविभूत्या, सर्वविभूषया, सर्वसम्भ्रमेण, सर्वपुष्पगन्धमाल्यालङ्कारेण सर्वत्रुटितशब्दसनिनादेन. महत्या, ऋद्धया महत्या युत्या महता वलेन, महता समुदयेन. महता वरत्रुटितयमकसमकप्रवादितेन शङ्खपणव-पटह- मेरी. झल्लरी-खरमुखी-हुड्डक्क-मुरज-मृदङ्ग-दुन्दुभि नि?पनादितरवेणेति बोध्यम् , तत्र-सर्वर्या -- परिवारादिकया, सर्वद्यत्या - यथाशक्तिविस्तारितेन सकलेन शरीरतेजसा, सर्वबलेन-समस्तहस्त्यश्वादि सैन्येन. सर्वसमुदयेन-स्वस्व समस्त परिवारेण सर्वादरेण - सर्वादरभावेन सर्वविभूत्या-समस्तयाऽभ्यन्तरवैक्रियकरणादिबाह्यरत्नादिसम्पच्या, सर्व विभूषया सर्वशृङ्गारेण सर्वसम्भ्रमेण-सर्बोत्कृष्टसम्भ्रमेण सर्वोत्कृष्टसम्भ्रमो हि-स्वनायकविषयवहुमाननिवेदन परायणा प्रवृत्तिः, तेन सर्वपुष्पगन्धमाल्यालङ्कारेण - पुष्पगन्धमाल्यादिसलिंकारेण सर्वत्रुटितशब्द सन्निनादेन- सर्वेषां त्रुटितानां दिव्यानां वाद्यानां य एकत्रमिलितः शब्दस्तस्य संनिनादेन-महाप्रतिध्वनिना महत्या ऋद्धया, महत्या युत्या महता बलेनविपुलेन सैन्येन महता समुदयेन-समूहेन, महता वरत्रुटितयमकसमकप्रवादितेन महता - बृहता वरत्रुटितानां - श्रेष्ठवाद्यानां यमकसमकरवादितेन – एककालं प्रकर्षेण वादितेन-नादेन, वस्तुस्तु-यमक प्रवादितवरत्रुटितेनेत्यर्थः, अत्र-प्राकृततेजरूप द्युतिसे. सब हस्ती अश्वादिसैन्यरूप बलसे, सब अपने २ पूर्ण परिवार रूप समुदायसे, समस्त प्रकारके आदर भावसे, आभ्यन्तरमें चैक्रिय करने आदिरूप और बाहरमें रत्नादि संपत्तिरूप सब विभूतिसे, श्रृंगाररूप सब विभूषासे, अपने नायकके प्रति बहुमानसे निवेदन करनेमें परायण प्रवृत्तिरूप सर्वोत्कृष्ट संभ्रमसे पुष्प गंध माला आदिरूप सब अलंकारोंसे युक्त होकर, सर्वदिव्य बाजोंके एकत्र मिलित शब्दकी महाप्रतिध्वनिके साथ २ बहुत ही शीघ्र सूर्याभदेवके पास पहुँचो. महती ऋद्धिके साथ, महती द्युतिके साथ પિતા પોતાની સમસ્ત પરિવાર વગેરે રૂપ ઋદ્ધિથી સમસ્ત યથા શક્તિ વિસ્તારિક સકળ શારીરિક તેજ રૂપ દ્યુતિથી, પોતાના હાથી, ઘેડા વગેરે સૈન્ય રૂપ બળથી, બધા પોતપોતાના પરિવાર રૂ૫ સમુદાયથી, સમસ્ત પ્રકારના આદર ભવથી, આભ્યતરમાં વૈક્રિય કરવા વગેરે રૂપ અને બહાર રત્નો વગેરે સંપત્તિ રૂપ બધી વિભૂતિઓથી, શૃંગાર રૂપ સવે વિભૂષાએથી, પોતાના નાયકના પ્રત્યે બહુમાન દર્શાવવા રૂપ આચરણ રૂપ સર્વોત્કૃષ્ટ સંભ્રમથી, પુષ્પ, ગંધ, માળા વગેરે રૂપ બધા અલંકારોથી યુક્ત થઈને, બધા દિવ્ય વાજાઓના સમ્મિલિત શબ્દના મહાપ્રતિધ્વનિ સાથે તમે જલ્દી સૂર્યાભદેવની પાસે પહોંચે. મહતી ઋદ્ધિની શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy