SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ७ देवकृतं समवरणभूमिसंमार्जनादिकम् ७३ येन निचितौ-निविडतरचयमापन्नौ वृत्तौ वर्तुलौ वलितो-उपरिकृतमांसलभागसदृशौ स्कन्धौ यस्य स तथा, चर्मेष्टकद्रुधणमुष्टिकसमाहतगात्रः-चर्मेष्टकं चर्मनिर्मितमिष्टकम् द्रुघणो मुद्गरविशेषः मुष्टिकः-मुष्टिरेव मुष्टिकः, एतैः समाहतं-संताडितं निचितीकृतं गात्रं-शरीरं येषां मल्लविशेषाणां ते तथा भूताः, तेषां गात्रमिव क्षुण्णगात्रं यस्य स तथा चर्मेष्टकादिभिः समाहत्योपचितदृढ़शरीसम्पन्नमल्लं विशेषसम्बन्धिगात्रसदृशगात्रविशिष्ट इत्यर्थः, अतिक्षुण्णशरीर इति भावः उरस्यबलसमन्वागतः-उरस्यम्-उरसि-बक्षसि भवं तच तद्वलं च उरस्यबलं, तत् समन्वागतः-सम्प्राप्तः वक्षोबलसम्पन्नः,तलयमलयुगलपरिघ बाहुः तलौ-तालतरूतयो यमलयुगलं युगपदुत्पन्नद्वयं परिघः-अगला च तद्वदति सरलौ दीपों पीवरौ च बाहू यस्य स तथा, युग्मजाततालयुगलसदृशसरलपीवरबाहुसम्पन्नः, लङ्घनप्लवनजवनप्रमर्दनसमर्थः तत्र लञ्चनम् अतिक्रमणम् , प्लवनं-कूदन जवनम्अतिशीघ्रगमनं, प्रमर्दनम्-कठिनस्यापि वस्तुनवर्गीकरणं चतेषु समर्थः-कुशलः, को प्राप्त हों वृत्त-गोल हों, तथा वलित-उपरिकृत मांसल भागके जैसे हों शरीर जिसका चर्मनिर्मित इष्टक से, दूधण-मुद्गर विशेष से, और मुष्टिसे और बार २ ताडित होकर खूब मजबूत हो, अर्थात् जो मल्लविशेष होते हैं वे सब इन क्रियाओं से अपने शरीरको मजबूत बनाते हैं-तो जैसा मजबूत इनका शरीर होता है उसी प्रकारका इसका भी ऐसा ही मजबूत शरीर हो. छाती के विशेषबलसे जो युक्त हो, एक साथ उत्पन्न हुए दो तालवृक्षोंके समान एवं अर्गलाके समान जिसके दो बाहु अतिसरल हों-दीर्घ हो और पुष्ट हों जो लांघने में, कूदने में और शीघ्र गमन करनेमें एवं कठिन भी वस्तुको चूर चूर करनेमें समर्थ हो, छेक हो अर्थात् ७२ कलाओंमें अतिकुशल हो, दक्ष અતીત નિશ્ચિત હોય વૃદ્ધિ પ્રાપ્ત હોય, વૃત્ત વર્તુલાકાર હોય તેમજ વલિત–ઉપરના ભાગમાં સરલ-પુષ્ટ હોય, જેનું શરીર ચામડાના ચાબખાથી, દુઘણ-મુદ્દેગર વિશેષથી અને મુષ્ટિથી વારંવાર તાડિત થઈને ખૂબ મજબૂત–સખત્ત-થઈ ગયું હોય, મલ્લો-પહેલવાને-પોતાના શરીરને આ બધી યાતનાઓ સહન કરીને-મજબૂત બનાવે છે તે મલ્લોનાં શરીર જેવું મજબૂત શરીર-તેમનું પણ હોય; છાતીના વિશેષ બળથી જે યુક્ત હોય, એકી સાથે ઉત્પન્ન થયેલાં બે તાલ વૃક્ષોની જેમ અને અગલાની જેમ જેના બંને બાહુઓ અતિ સરલ હોય, દઈ હોય અને પુષ્ટ હોય, જે ઓળંગવામાં કૂદવામાં અને શીવ્ર ગમનમાં તેમજ કઠણ વસ્તુને શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy