SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. देवकृतं समवसरणभूमिसमार्जनादिकम् व्रजन्तो व्यतिव्रजन्तः यत्रैव सौधर्मः कल्पः यत्रैव सूर्याभ विमानं यत्रैव सुधर्मा सभा यत्रैव सूर्याभो देवः तत्रैव उपागच्छन्ति, उपागम्य सूर्याभं देवं करतलपरिगृहीतं शिर आवतै मस्तके अञ्जलिं कृत्वा जयेन विजयेन वर्धयन्ति वर्धयित्वा तामाज्ञप्तिका प्रत्यर्पयन्ति ॥ सू० ७ ॥ 'तएणं ते आभियोगिया' इत्यादि टीका-ततः-तदनन्तरम् खलु ते-सूर्याभदेवप्रेरिताः, आभियोगिकाः देवाः, श्रमणेन भगवता महावीरेण, एवं-पूर्वोक्तप्रकारं वचनम् उक्ताः-कथिताः, नमस्कार किया. वन्दना नमस्कार करके फिर वे श्रमण भगवान् के पास से और उस आम्रसालवन-चैत्य से बाहर आये (पडिनिक्खमित्ता ताए उक्किट्ठयाए जाव वीइवयमाणा २ जेणेव सोहम्मे कप्पे जेणेव सूरियामे विमाणे. जेणेव सुहम्मा सभा जेणेव सूरिया देवे, तेणेव उवागच्छति ) बाहर निकल कर वे उस उत्कृष्ट यावत् दिव्य देवगति से यावत् चलते हुए जहां सौधर्मकल्प था, जहां सूर्याभ विमान था, जहां सुधर्मा सभा थी, जहां सूर्याभ देव था, वहां पर आये ( उवागच्छित्ता सूरियाभं देवं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कटु जएणं विऊएणं बद्धावति, बद्धावित्ता तमाणत्तियं पञ्चप्पिणंति ) वहां आ करके उन्होंने सूर्याभ देव को दोनों हाथों की अंजली बनाकर और उसे मस्तक पर तीन बार घुमाकर जय विजय शब्दों से बधाया. बधाकर उसकी आज्ञाको पीछे लौटा दिया. अर्थात् आपके कहे अनुसार हमने सब काम कर दिया है-इस प्रकार का वृत्तांत कहा । નમસ્કાર કરીને પછી તેઓ શ્રમણ ભગવાનની પાસેથી અને તે આમ્રસાલવન ચિત્યથી महा२ माता रहा. (पडिनिक्खमित्ता ताए उक्किट्टयाए जाव वीइवयमाणा २ जेणेव सोहम्मेकप्पे जेणेव सूरियाभे विमाणे, जेणेव सुहम्मासभा, जेणेव सूरियाभे देवे तेणेव उवागच्छंति ) मा२ नीजीन तमा सवे ४ यावत् દિવ્ય દેવગતિથી યાવત ચાલતા જ્યાં સૌઘર્મ કહ્યું હતું જ્યાં સૂર્યાભવિમાન હતું. न्या सुघर्भा-समा ती या सूर्यालय डता त्या माव्या. ( उवागच्छित्ता सूरियाभं देवं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कटु जएणं विजएणं बद्धावेंति, बद्धावित्ता तमाणत्तियं पच्चप्पिणं ) त्यो मावीन. तेभो सूर्यालादेवन બંને હાથની અંજલિ બનાવીને અને તેને મસ્તક ઉપર ત્રણ વખત ફેરવીને જય વિમય શબ્દોથી વધામણી આપી. વધાવીને તેમના આદેશ મુજબ બધુ કામ પુરું કરવામાં આવ્યું છે તે પ્રમાણેની ખબર આપી. શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy