SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नीयसूत्रे बुद्धया तदनादर एव स्यात् सर्व चैतद् मिथ्यात्वविजृम्भितमेव चातुर्गतिकसंसारपरिभ्रमणमूलकत्वाद् इत्यलं विस्तरेणेति तस्मात् अन्वयव्यतिरेकाभ्यां सिद्धमिदं यदय जिनप्रतिमाशद्धः तीर्थकरस्य प्रतिमा प्रतिपादको न भवितुमहति, अपि तु कस्यापि यक्षस्य प्रतिमायाः प्रतिपादकः, कामदेवस्य वा प्रतिमायाः प्रतिपादको भवितुमर्हति, यतो जिनशब्देन कामदेवार्थ स्यापि ग्रहणं भवति, तथा चोक्तं हैमीनाममालाकोशे "अहंन्नपि जिनश्चैव, जिनः सामान्यकेवली । कन्दर्पोऽपि जिनश्चैव,, जिनो नारायणो हरिः। अतएव केवलजिनपदग्रहणेन तीर्थकरार्थकरणं सर्वधा अनुचितमेव प्रतिभाति ।२२। किश्च अपरमिदं तत्वमवसेयम्-उक्तं चाचाराङ्गसूत्रे षष्ठाध्ययने भगवता "आणाए मामगं धम्म एस उत्तरवादे इह माणवाणं वियाहिए" आज्ञायां अर्थात् आशातना हुई, इसलिये यह सब मिथ्यात्वके उदयका ही प्रभाव है, एवं चतुर्गतिका संसारके परिभ्रमणका मूल कारण है इसलिये अतिविस्तारकी आवश्यक्ता नहीं है, अतः अन्वयव्यतिरेकसे यह सिद्ध होता है कि जो यह जिनप्रतिमा शब्द है वह तीर्थंकरकी प्रतिमाका प्रतिपादक नहीं हो सकता है, किन्तु यह किसी भी यक्षकी प्रतिमाका प्रतिपादक हैं. अथवा कामदेवकी प्रतिमा का प्रतिपादक हो सकता है। क्योंकि जिनशब्दसे कामदेवरूप अर्थका भी ग्रहण होता है-सो ही हैं मीनाममालाकोशमें-' अर्हन्नपि जिनश्चैव, जिन: सामान्य केवली, कन्दर्पोऽपि जिनश्चैव, जिनो नारायणो हरिः' ऐसा कहा है, इसलिये केवल 'जिन' ऐसे पदके ग्रहणसे तीर्थंकररूप अर्थ करना यह सर्वथा अनुचित ही मालूम पडता है । २४-यह एक और बात जाननी चाहिये-आचाराङ्ग सूत्रके छठे अध्ययनमें भगवान् ने कहा है “ आणाए मामगं धम्म” इत्यादि कहा થઈ એથી આ બધું જ મિથ્યાત્વના ઉદયને જ પ્રભાવ છે. અને ચતુર્ગતિક સંસારના પરિભ્રમણના મૂળકારણરૂપ છે, જેથી અતિ વિસ્તારની આવશ્યકતાની જરૂર નથી, એથી અવય વ્યતિરેક મુજબ આ વાત સિદધ થાય છે કે આ જિનપ્રતિમા શબ્દ તીર્થંકર પ્રતિમાને વાચક નથી પણ તે ગમે તે યક્ષ પ્રતિમાને જ વાચક છે કે પછી તેને કામદેવની પ્રતિમાને પણ વાચક કહી શકાય. કેમકે જિન શબ્દથી કામદેવરૂપ અર્થનું પણ ગ્રહણ થયું છે. “હૈમી નામમાલા કેશમાં” अर्हन्नपि जिनश्चव, जिनःसामान्यकेवली, कन्दोऽपिजि नश्चैव, जिनो नारायणो हरिः જિન શબ્દના આટલા અર્થે સ્પષ્ટ કર્યા છે. એથી “જિન” પદથી તીર્થકર અર્થ ગ્રહણ કરવા યોગ્ય નથી. ૨૪ વળી, આચરાગૂ સૂત્રના છઠ્ઠા અધ્યનમાં કહ્યું છે ॐ ‘आणाए मामगंधम्म' इत्यादि। ४खेवामा सात्यु छ. मा भु०४५. मनीषाने। શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy