SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. स्व. ९३ सूर्याभदेवस्य पूजाचर्चा मामको धर्मः एष उत्तरबाद इह मनुष्येभ्यः व्याख्यातः ( मया ) इतिच्छाया भगवता-आज्ञायां धर्मः, एष उत्तरवादः प्रधानवादः इति प्रतिपादितम् , तथा च भगवतस्तीर्थकृत आज्ञां धर्ममामनन्ति मनीषिणः, प्रतिमापूजाविषये च कस्मिन्नपि आगमसूत्रे भगवत आज्ञा नैवोपलभ्यते, विधिरूपेण प्रतिमापूजायाः कुत्रापि उल्लेखो नोपलभ्यते साधुश्रावकाणां नियमानां सर्वे विधयः प्रतिपादिताः सन्ति किन्तु प्रतिमापूजाविधिस्तु न कुत्रापि प्रतिपादितः अतएव जैनधर्म प्रतिमापूजाया धर्मत्वेन स्वीकारो न कृतः, यतो हि अस्यां प्रतिमापूजायां बहवः आरम्भसमारम्भा वर्तन्ते, यत्र षट्षु कायेषु कस्यापि कायस्य आरम्भो भवेत् तत्र धर्मो नाङ्गीक्रियते, चरित्ररूपेण उपलभ्यमानोऽपि अस्माकं कृते नैव कथमपि उपादेयो भवितुमर्हति, यतो हि चरित्ररूपेण तु वेश्यामदिरा-हिंसादीनां वर्णनमपि उपलभ्येत तहिं किं तस्यापि ग्रहणं कर्तुं शक्यते. वस्तुतस्तु अस्माकं कृते 'आणाधम्मो' आज्ञा धर्मः, इति अयमेव सत्यसिद्धान्तो गया हैं. इसके अनुसार भगवान् तीर्थकरकी आज्ञाको मनीषीजन धर्म मानते हैं, मूर्तिपूजाके विषयमें किसी भी आगम सूत्रमें भगवान् की आज्ञा उपलब्ध नहीं होती है अर्थात् विधिरूपसे मूर्तिपूजाका कहींपर मी उल्लेख नहीं मिलता है, साधु एवं श्राप कोंके नियमोंकी सब विधियां कही गई हैं, किन्तु मूर्तिपूजाकी विधि नहीं कहीं गई है. अत एच जैनधर्ममें मूर्तिपूजा को धर्मरूपसे स्वीकार नहीं किया गया है, क्योंकि इस मूर्तिपूजामें अनेक आरंभ समारंभ हैं जहां षट्कायके बीचमें किसी भी कायका आरंभ होता हो वहां धर्म अंगीकार नहीं किया गया है, चारित्ररूपसे किया गया वर्णन हमारे लिये किसी भी तरहसे उपादेय नहीं हो सकता है. क्योंकि चारित्ररूपसे वेश्या. मदिरा, एवं हिंसा आदिकोंका वर्णन भी पाया जाता है तो क्या हमें उसका भी ग्रहण करलेना चाहिये ? वास्तव में तो हमलोगोंके ભગવાન તીર્થકરની આજ્ઞાને ધર્મ માને છે. કોઈ પણ આગમમાં મૂર્તિપૂજાના વિષયમાં ભગવાનની આજ્ઞા મળતી નથી એટલે કે વિધિરૂપથી મૂર્તિપૂજાને ઉલ્લેખ કોઈ પણ સ્થાને મળતો નથી. સાધુ અને શ્રાવકોના નિયમોની બધી વિધિઓનું કથન મળે છે પણ મૂર્તિપૂજાની વિધિ માટે કંઈ પણ વિધાન મળતું નથી એથી જૈનધર્મમાં મૂર્તિપૂજાને ધર્મરૂપમાં માનવામાં આવી નથી. કેમકે આ મૂર્તિપૂજામાં અનેક આરંભ સમારંભે છે. જ્યાં ષકાય પૈકી કઈ પણ કાર્યનો આરંભ થતો હોય ત્યાં ધર્મ સ્વીકારવામાં આવ્યો નથી. ચારિત્રરૂપથી કરાયેલું વર્ણન અમારા માટે કઈ પણ રીતે સ્વીકાર્યું નથી. કેમકે ચારિત્રરૂપથી વેશ્યા મદિરા હિંસા શ્રી રાજપ્રશ્નીય સૂત્ર: ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy