SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नीयसूत्रे देवं पृष्टतः ठपृतः समनुगच्छन्ति । ततःखलु स सूर्याभो देवः चतुर्भिः सामानिकसाहस्रीमि वित् अन्यैश्च बहुमिश्च सूर्याभविमानवासिभिर्देवैश्च देवीभिश्च सार्द्ध सम्परिवृतः-सम्वेष्टितःसन् सर्वद्धर्या यावद् णादितरवेण-सर्वद्ध सर्वद्युत्या सर्वबलेन सर्वसमुदयेन सर्वादरेण सर्वसंभ्रमेण सर्वपुष्पमाल्यालङ्कारेण सर्वत्रुटितशब्दसन्निनादेन महत्या ऋद्धया महत्या युत्या महता वलेन महता समुदयेन महतावरत्रुटित यमकसमकप्रणादितेन संवलितो यत्रैव सिद्धायतनं तत्रैव उपागच्छति, उपागत्य पौरस्स्येन-पूर्वदिक स्थितेन द्वारेण सिद्धायतनम् अनुप्रविशति, अनुप्रविश्य तत्र सिद्धायतने यत्रैव देवच्छन्दकः तत्र देवच्छन्दके च यत्रैव जिनप्रतिमास्तत्रैव उपागच्छति, उपागत्य आलोके दर्शने सत्येव जिनप्रतिमानां प्रणामं करोति, प्रणामं कृत्वा लोमहस्तकं लोममयीं प्रमार्जनी गृह्णाति, गृहीत्वा ततश्च-जिनप्रतिमाःलोमहस्तकेन प्रमार्जयति, प्रमाय॑ सुरभिणा-सुगन्धयुक्तेन गन्धोदकेन गन्धद्रव्य मिश्रितेन वारिणा जिनप्रतिमाः स्नपयति. स्नपयित्वा सुरभिकाषायिकेण = सुरमिगन्धपाकद्रव्यकर्मितेन अङ्गप्रोञ्छनवस्त्रेण जिनप्रतिमानां गात्राणि रूक्षयति प्रोञ्छति, रूक्षयित्वा सरसेन गोशीर्षचन्दनेन गात्राणि-जिनप्रतिमानामङ्गानि अनुलिम्पति-चर्चयति, अनुलिप्य जिनप्रतिमानाम् अहतानि-अखण्डितानि देवदूष्ययुगलानि निवासयति-परिधापयति, ___टीकार्थ-इसका मूलार्थ के जैसा ही है-'सचिड्ढीए जाव णाइयरवेणं' में जो यह यावत्पद आया है उमसे यहां 'सर्वद्युत्वा, सर्ववलेन, सर्वसमुदयेन, सर्वादरेण, सर्व विभूषया, सर्वसंभ्रमेण, सर्वपुष्पमाल्यालंकारेण इत्यादि पाठ से लेकर 'वस्त्रुटितयमकसमकप्रणादितेन संवलितः' यहां तक का पाठ गृहीत हुआ है। अच्छरसा' नाम शुद्धभूमिका है। चाडनामक गन्धद्रव्यविशेष का नाम कुन्दुरूष्क हैं। लोमान का नाम तुरूष्क है अनेक प्रकार के सुगन्धित द्रव्यों के संयोग से धूप बनती है ॥ सू० ९२ ॥ A1-24 सूत्रन l भूतार्थ प्रभार ४ छे. 'सव्विड्ढीए जाव णाइयरवेण' मा २ यावत ५६ छ तेथी ही 'सर्वोत्या, सर्वबलेन, सर्वसमुदयेन, सर्वादरेण, सर्वविभूषया, सर्वसंभ्रमेण, सर्वपुष्पमाल्याल कारेण' वगेरे ५४थी भाजन 'वरत्रुटितयमकसमक प्रणादितेन संवलितः ' ही सुधीन। पा3 अ६॥ थये। छे. 'अच्छरसा' शुद्ध सूभिने हे छे. याउनाभ अपद्रव्य विशेषत :રુષ્ક કહેવામાં આવે છે. લબાનને તુરુષ્ક કહે છે. અનેક પ્રકારના સુગંધિત દ્રવ્યોના સંમિશ્રણથી ધૂપ તૈયાર કરવામાં આવે છે. સૂ. ૯૨ છે श्री २।४ प्रश्नीय सूत्र :०१
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy