SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ० ८७ सूर्याभदेवस्य कार्यक्रमवर्णनम् ६३१ निहत्य त्रिस्वो मूर्द्धानं धरणितले निपातयति निपात्य ईषत् प्रत्युन्नमयति, प्रत्युन्नमय्य करतलपरिगृहीतं शिर आवर्त्त मस्तके अञ्जलिं कृत्वा एवम् अवादीत् ।। सू० ९२ ॥ ठीका- 'तपणं' इत्यादि । चतस्रश्च सामानिकसाहस्त्र्यः = अग्र 9 ततः = तदनु खलु तं सूर्याभ देव चतुस्सहस्रसंख्यकाः सामानिकदेवाः यावत् = यावत्पदेन = ' चतस्रः महिष्यः सपरिवाराः, तिस्रः परिषदो, सप्त अनिकाधिपतयः इति संग्राह्यम्, तथा = षोडश आत्मरक्षसाहस्त्र्यः = षोडशसहस्रसंख्यकाः आत्मरक्षका देवाः, तथा अन्ये च बहवः सूर्याभविमानवासिनो देवाश्व, देव्यश्च, अप्येक के= केचित् देवा: उत्पलहस्तगताः यावत् = शतसहस्रपत्र हस्तगता :- शतपत्र सहत्रपत्रकमल हस्तगताः सन्तः सूर्याभं देवं पृष्ठतः समनुगच्छन्ति । ततः खलु तं सूर्याभं देवं वहव आभियोगिका देवाश्व देव्यश्च अप्येकके= केचित् कलश हस्तगताः यावत् — केचित् घूपकडुच्छुक हस्तगताः इष्टतुष्ट = यावत् = हृष्टतुष्ट चित्तानन्दिताः प्रीतिमनसः परमसौमनस्थितः हर्ष वशविसर्पद्धदयाः सूर्याभं ऐसे स्तुतिकाव्यों से स्तुति की (संधुणित्ता सत्तद्वपयाई पच्चोसकर ) स्तुति करके फिर वह सात आठ पैर पीछे हटा = ( पच्चोसकित्ता वामं जाणुं अंचे, अंचित्ता दाहिणं जाणुं धरणितलंसि निहट्ट तिक्खुत्तो मुद्धाणं धरणितलंसि निवाडेइ) पीछे हटकर उसने वामजानुको पीछे लिया और दक्षिण जानु को जमीन पर रक्खा, इस प्रकार करके उसने तीनबार मस्तकको भूमि पर लगाया = झुकाया (निवाडित्ता इसि पच्चुण्णमइ ) झुकाकर फिर थोडा उसे उठाया ( पच्चुण्णमित्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्टु एवं वयासी) उठाकर दोनों हाथोंकी अंजलि बनाकर और उसे शिर पर से घुमाकर इस प्रकार कहा स्तुति री ( संधुणित्ता सतपयाइ पञ्चोसक्कइ ) स्तुति उरीने पछी ते सात माह उगला पाछे आयो ( पच्चोसक्त्तिा वामं जाणुं अंचेइ, अंचित्ता दाहिणं जाणं धरणित सि निहट्टु तिक्खुत्तो मुद्धाणं धरणितलसि निवाडेइ ) पाछे हटीने तेथे डामा ઘૂંટણને પાછા લીધેા અને જમણા ઘૂંટણને પૃથ્વી પર મૂકયો. આ પ્રમાણે रीने तेथे गुवार माथु लूमियर लगाउयुं ( निवाडित्ता, इर्सि पच्चुण्णमइ ) सगाडीने पछी भाथु थोडु उपर उठाव्युं ( पच्चुण्णभित्ता करयल यरिग्गहियं सिरसावत्तं मत्थए अंजलि कटु एवं वयासी ) त्यापछी तेथे जन्ने हाथोनी अनसि બનાવી અને તેને મસ્તક પર ફેરવી આ પ્રમાણે કહ્યુ : : શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy