SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ ६३० राजप्रश्नीयसूत्रे खलु चन्द्रप्रभवज्रवैडूर्यविमलदण्डं काश्चनमणिरत्नभक्तिचित्रं कालागुरुप्रवरकुन्दरुष्कतुरुष्कधूपप्रसरद्गन्धोत्तमानुविद्धां च धूपवर्ति विनिर्मुश्चन्तं वैडूर्यमयं कटुच्छकं प्रगृह्य प्रयत्नेन धूपं दत्त्वा जिनवरेभ्यः अष्टशतविशुद्धग्रन्थयुक्तैः अर्थयुक्तैः अपुनरुक्तैः [ संस्तौति, संस्तुत्य सप्ताष्टपदानि प्रत्यवष्वकते, प्रत्यवष्वक्य वामं जानुं कर्षति । कृष्टा दक्षिणं जानुं धरणितले प्रतिमाओं के समक्ष शुभ्र, चिकने, रजतमय, ऐसे शुद्धभूमि में उत्पन्न हुए तन्दुलों से आठ आठ स्वस्तिकादिक मंगलोंको लिखा (तं जहासोत्थिय जाव दप्पणं) वे मंगलक इस प्रकार से हैं-स्वस्तिक यावत् दर्पण. (तयाणतरं च ण चंदप्पभवइरवेरुलियविमलदंडं, कंचणमणिरयणभत्तिचित्तं, कालागुरुपवरकुंदरूक्कतुरुकधूवमघमघतगंघुत्तमाणुविद्धं च धूववट्टि विणिम्मुयंत वेरुलियमयं कटुच्छुयं पडिग्गहियं पयत्तेणं धूवं दाऊण) इसके बाद चन्द्रप्रभ-चन्द्रकान्तमणि वज्र और वैडूर्यमणि तथा रत्न, इनसे निर्मित है निर्मल दण्ड जिसका तथा कांचनकी एवं मणियों और रत्नोंकी विशिष्ट रचना से विविधरूप संपन्न, कालागुरु, प्रवरकुन्दुरुष्क और तुरुष्क तथा धूप इनकी फैलती हुई गंधसे युक्त एवं धूपवर्तिका को छोडते हुए ऐसे वैडूर्यमय धूपकडुच्छुक को अच्छी तरह से ले करके प्रयत्नपूर्वक जिनवरों के समक्ष उसने धूप दी अर्थात् जलाई-धूप जलाकर (जिणवराणं अट्ठसयविसुद्धगंधजुत्तेहिं अत्थजुत्तेहिं अपुणरुत्तेहिं महावित्तेहिं संथुणइ) फिर उसने जिनवरों की १०८ विशुद्ध-काव्यदोपरहित, श्लोकों युक्त, अपूर्व से अर्थ संपन्न, अपुनरुक्त-पुनरुक्तिदोष से रहित एवं दण्डकादिरूप महावृत्तवाले શુભ્ર, ચીકણ, રજતમય. શુદ્ધ ભૂમિમાં ઉત્પન્ન થયેલા તંદુલથી આઠ આઠ स्वस्तिाहिम से मनाया. (तं जहा सोत्थिय जाव दप्पणं) ते म मा प्रमाण छ-स्वस्ति यावत् ५५. ( तयाणंतरं च णं चंदप्पभवइरवेरुलियविमलदंड कंचणमणिरयणभत्तिचित्तं, कालागुरुपवरकुंदरुक्क तुरुक्क धूवमघमघंतगंधुत्तमाणुविद्धं च धूववर्टि विणिम्मुयंत वेरुलियमय कडुच्छयं पडिग्गहियं पयत्तणं धूवंदाऊण) त्यारपछी ચન્દ્રપ્રભ-ચંદ્રકાંત મણિવજ વૈડૂર્ય અને રત્નોથી જેની નિર્મળ દાંડી બનેલી છે. કાંચન, મણિ અને રત્નોની વિશિષ્ટ રચનાથી જે સંપન્ન છે, કાલાગુરુ, પ્રવર, કુંદુરુષ્ક અને ધૂપની સુગધી જેમાંથી પ્રસરી રહી છે એવા વૈડૂર્યમય ધૂપકડુચ્છકને-સરसरीते बने प्रयत्न ४ ते निवरेनी सामे ५५ ज्यो. (जिणवराणं अट्ठसयविसुद्धगंथजुत्तेहिं, अत्थजुत्तेहिं, अपुणरूत्तेहिं, महावित्तेहिं संथुणइ) ५छी ते निवરોની ૧૦૮ વિશુદ્ધ કાવ્યદોષરહિત, શ્લોકરૂપ ગ્રંથોથી યુક્ત, અપૂર્વ અર્થ સંપન્ન, અપુનરુક્ત-પુનરુક્તિદોષ રહિત, અને દંડકાદિરૂપ મહાવૃત્તવાળા સ્તુતિકાવ્યથી શ્રી રાજપ્રશ્નીય સૂત્ર: ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy