SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ ५८० राजप्रश्नीयसूत्रे ढ्यपर्वतास्तत्रैव तथैव यत्रैव निषधनीलवर्षधरपर्वतास्तथैव यत्रैव तिगिच्छकेस रिहृदास्तत्रैव उपागच्छन्ति,, उपागत्य तथैव यत्रैव महाविदेहं वर्ष यत्रैव शीता-शीतोदा महानद्यस्तत्रैव यत्रैव सर्वचक्रवर्तिविजया यत्रैव सर्वमागधवरदाम-प्रभासानि तीर्थानि तत्रैव उपागच्छन्ति, उपागत्य तीर्थोदकं गृह्णन्ति, गृहीत्वा यत्रैव सर्वान्तरनद्यो यत्रैव सर्ववक्षस्कारपर्वताः तत्रैव उपागच्छन्ति, सर्वर्तुवराणि तथैव यत्रैव मन्दरः पर्वतो यत्रैव भद्रशालवनं तत्रैव उपागच्छन्ति, वंत नामके (वृत्तवैताढ्य पर्वत थे वहां पर आये-उसी तरह से वे जहां निषध, नीलवर्षधर पर्वत थे वहांपर आये, उसी तरह से वे जहां निषध, केसरि हद थे वहां पर आये (उवागच्छित्ता तहेव जेणेव महाविदेहे वासे जेणेव सीया सीओदाओ महाणईओ तेणेव, तहेव जेणेव सव्वचक्कवढिविजया जेणेव सव्वमागहवरदामपभासाइं तित्थाई तेणेव उवागच्छति) वहां आकरके उसी प्रकारसे वे जहां महाविदेह क्षेत्र था, जहां-सीतासीतोदामहानदीयां थीं वहां पर आये उसी तरह से फिर घे जहां सर्वचक्रवर्तियों के विजयस्तंभ थे और वहां सर्वमागधवरदामप्रभास तीर्थ थे वहां पर आये (उवागच्छित्ता तित्थोदगं गेहंति) वहां आकर के उन्होंने वहां से तीर्थों दक लिया (गेण्हित्ता जेणेव सव्वंतरणाईओ जेणेव सव्ववक्रवारपव्वया तेणेव उवागच्छंति) तीर्थोदक लेकर फिर वे जहां सर्वान्तर नदियां थीं और वहां सर्ववक्षस्कार पर्वत थे वहां पर आये वहां आकर उन्होंने सर्व ऋतुओं के उत्तमोत्तम पुष्पों को यावत् सिद्धार्थकों-सर्पपोंको लिया (जेणेव વૃત્તવૈતાઢય પર્વત હતા ત્યાં ગયા, આ પ્રમાણે જ તેઓ ત્યાંથી જ્યાં નિષધ, નીલ વર્ષધર પર્વત હતા ત્યાં ગયા. આ પ્રમાણે તેઓ ત્યાંથી જ્યાં તિગિચ્છ, सरि ४८ ता त्यां गया. ( उवागजित्ता तहेव जेणेव महाविदेहे वासे जेणेव सीया सीओदाओ महाणईओ तेणेव तहेव जेणेव सव्वचक्कवटि विजया जेणेव सव्वमागहवरदामपभासाइ तित्थाई तेणेव उवागच्छंति) त्यो २ ते ५सांनी જેમજ જયાં મહાવિદેહ ક્ષેત્ર હતું, જ્યાં સીતાસીતાદા મહાનદીઓ હતી ત્યાં ગયા ત્યાર પછી તેઓ જયાં સવ ચક્રવર્તિઓના વિજયસ્ત હતા અને જ્યાં સર્વ भा॥५१२४ाम प्रभासती हेतु यi गया. (उवागच्छित्ता तित्थोदगं गेण्हंति ) त्यi ५४याने तेमणे त्याथी तीर्थीह४ सीधु. (गेण्हित्ता जेणेव सव्वंतरणईओ जेणेव सव्ववक्खारपव्वया तेणेव उवागच्छंति ) तीर्था बने तान्यो सन्ति२ नही। હતી, અને જ્યાં સર્વવક્ષસ્કાર પર્વત હતા ત્યાં ગયા. ત્યાં પહોંચીને તેમણે सतुमाना उत्तमोत्तम पुरुषोने यावत सिद्धार्थ - सपा-ने दीघi. (जेणेव શ્રી રાજપ્રશ્નીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy