SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ८५ सूर्याभस्य इन्द्राभिषेकवर्णनम् च्छन्ति, उपागत्य सर्वतुर्वरान् तथैव यत्रैव महाहिमवद्रुक्मिवर्षधरपर्वताः तत्रैव उपागच्छन्ति तथैव यत्रैव महापद्ममहापुण्डरीकहदास्तत्रैव उपागच्छन्ति, उपागत्य हृदोदकं गृह्णन्ति, तथैव यत्रैव हरिवर्ष रम्यकवर्षाणि यत्रैव हरिकान्ता-नारीकान्ता महानद्यस्तत्रैव उपागच्छन्ति, तथैव यत्रैव गन्धापाति-माल्यवत्पर्याया वृत्तवैता उवागच्छति, उवागच्छित्ता सव्वतूयरे तहेव जेणेव महाहिमवंतरुप्पिवासहरपव्वया तेणेब उवागच्छंति। मृतिका लेकर फिर वे जहां शब्दापाति एवं विकटापाति नामके वृत्तवैताट्यपर्वत थे वहां पर आये वहां आकरके उन्होंने सर्वऋतुओ के उत्तमोत्तम पुष्पों को यावत् सिद्धार्थकों (सरसों) को लिया फिर वहां से वे महाहिमवंत पर्वत पर और रुविम पर्वत पर आये (तहेव जणेव महापउम महापुंडरीयद्दहा तेणेव उवागच्छंति, उवागच्छित्ता दहोदगं गेहंति) उसी तरहसे महापद्म और महापुण्डरीक हृद थे वहां पर आये वहां आकर उन्होंने हदोदक लिया (तहेब जेणेव हरिवासरम्मगवासाई जेणेव हरिकंत नारिकंताओ महाणाईओ तेणेव उवागच्छंति-तहेव जेणेव गंधावाइ मालवंत परियाया वट्टवेयड्ढपव्वया तेणेव तहेव जेणेव निसहनीलवंतवासहरपव्वया तहेव जेणेव तिगिच्छिकेसरिदहाओ तेणेव उवागच्छंति) उसी तरह से वे जहां हरिवर्ष और रम्यकवर्ष क्षेत्र थे, जहां हरिकान्ता और नारीकान्ता महानदियां थी वहां पर आये. उसी तरह से वे जहां गन्धापाति एवं माल्य सद्दावइ-वियडावइ-परियागा वट्टवेयड्ढपव्वया तेणेव उवागच्छंति, उवागच्छित्ता सव्वतूयर तहेव जेणेव महाहिमवंतरुप्पिवासहरपव्वया तेणेव उवागच्छंति) भाटी લઈને પછી તેઓ જ્યાં શબ્દાપાતિ અને વિકટાપાતિ નામના વૃત્તવૈતાઢય પર્વત હતા ત્યાં ગયા. ત્યાં જઈને તેમણે સર્વઋતુઓનાં ઉત્તમોત્તમ પુપોને યાવત્ સિદ્ધાર્થને લીધા પછી ત્યાંથી તેઓ મહાહિમવંત પર્વત પર એને રુકિમ पर्वत ५२ गया. (तहेव जेणेव महापउम-महापुंडरीयद्दहा तेणेव उवागच्छति उवागच्छित्ता दहोदगं गेण्हंति ) या प्रमाणे ४ तेथे त्यांथी मा५५ मने पुरी हता त्यां गया. त्यां ने तमाह।६४ सीधु. ( तहेव जेणेव हरिवासरम्मगवासाई जेणेव हरिकतनारिकताओ महाणईओ तेणेव उवागच्छंति-तहेव जेणेव गंधाबाइ मालवंत परियाया वट्टवेयड्ढपव्वया तेणेव तहेव जेणेव निसणनीलवंतवासहरपव्वया तहेव जेणेव तिगिच्छि केसरिद्दहाओ तेणेव उवागच्छंति ) । प्रभारी ४ तेसो त्यांथी न्या હરિવર્ષ અને રમ્યકવર્ષ ક્ષેત્ર હતાં, જ્યાં હરિકાનતા અને નારીકાન્તા મહા નદીઓ હતી ત્યાં ગયા. આ પ્રમાણે જ તેઓ ત્યાંથી ગન્હાપાતિ અને માલ્યવંત નામના શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy