SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ ५८१ सुबोधिनी टीका. सू. ८५ सूर्याभस्य इन्द्राभिषेकवर्णनम् सर्वतुवराणि सर्वपुष्पाणि सर्वमाल्यानि सर्वोपधिसिद्धार्थकांश्च गृह्णन्ति, गृहीत्वा यत्रैव नन्दनवनं तत्रैव उपागच्छन्ति, उपागत्य सर्वतुवराणि यावत् सर्वोषधिसिद्धार्थकांश्च सरसगोशीर्षचन्दनं च गृह्णन्ति, गृहीत्वा यत्रैव सौमनसवनं तत्रैव उपागच्छन्ति, सर्वर्तुवराणि यावत् सर्वोषधिसिद्धार्थकांश्च सरसगोशीर्षचन्दनं च दिव्यं च सुमनोदामदर्दरमलयसुगन्धिकांश्च गन्धान् गृहन्ति, गृहीत्वा यत्रैव पण्डकवनं तत्रैव उपागच्छन्ति, उपागत्य सर्वर्तुवराणि यावत् सर्वोषधिसिद्धार्थमंदरे पन्चए जेणेव भदसालवणे तेणेव उवागच्छंति) फिर वे वहांसे जहां मंदर पर्वत था और जहां भद्रशालवन था वहांपर आये ( सव्वतयरे सव्वपुप्फे, सव्वमल्ले, सचोसहिसिद्धत्थए य गेण्डंति, गेण्हित्ता जेणेव गंदणवणे तेणेव उवागच्छति) वहांसे सर्वऋतुओंके श्रेष्ठ पुष्पोंको सर्व मालाओंको सर्वोषधियोंको एवं सिद्धार्थकोंको लिया, लेकर फिर वे जहां नन्दनवन था वहां पर आये (उवागच्छित्ता सव्वतूयरे जाव सव्वोसहिसिद्धत्थए सरसगोसीसचंदणं च गिण्हं ति) वहां आकरके उन्होंने वहांसे सर्वऋतुओंके श्रेष्ठ पुष्पोंको यावत् सर्वोषधियोंको एवं सिद्धार्थकोंको (सरसुको) एवं सरसगोशीर्षचन्दनको लिया (गिण्हित्ता जेणेव सोमसवणे तेणेव उवागच्छंति) वहांसे यह सब लेकर फिर वे जहां सौमनसवन था वहां पर आये (सव्वतूयरे जाव सब्बोसहिसिद्धत्थए य सरसगोसीसचंदणं च दिव्वं च सुवण्णदामं दद्दरमलयसुगंधिए य गंधे गिण्हंति) वहां आकर उन्होंने वहांसे समस्तऋतुओंके फूलोंको यावत् सौं मंदरे पव्वए जेणेव भद्दसालवणे तेणेव उवागच्छति) त्या२ ५७ ते त्यांचा ri म४२ ५ त तो भने यो भद्रशासन तु त्यां गया. (सव्वतूयरे सव्वपुप्फे, सव्वमल्ले, सव्वोसहिसिद्धत्थए य गेण्हंति, गेण्हित्ता जेणेव गंदणवणे तेणेव उवागच्छति) त्यांथी सब तुमान श्रेष्ठ ध्यान, सव मासासाने, सवौषधिએને અને સિદ્ધાર્થકોને લીધાં. આ બધું લઈને તેઓ ત્યાંથી જ્યાં નંદનવન तुं त्यो गया. ( उवागच्छित्ता सव्वतूयरे जाव सव्वोसहि सिद्धत्थए सरसगोसीसचदणं च गिण्हंति ) त्या ४ तेमाणे त्यांथी सब *तुमानां श्रेष्ठ पुण्याने यावत् सवौषधिमान, सिद्धार्थ ने भने स२स गौशीष य-हमान बीघi. (गिण्हित्ता जेणेव सोमणसवणे तेणेव उवागच्छति) त्यांथी मधी वस्तुमे न तो न्यो सौमनसवन तुं त्यां गया. ( सव्वतूयरे जाव सव्वोसहिसिद्धत्थए य सरसगोसीसचदणं च दिव्वं च सुवणदामं दद्दरमलयसुगंधिए य गंधं गिण्हंति ) त्यां न तो ત્યાંથી સર્વ ઋતુઓના પુપને યાવત્ સવષધિઓને સિદ્ધાર્થકને લીધા તેમજ श्री २।४ प्रश्नीय सूत्र :०१
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy