SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू.० ८५ सूर्याभस्य इन्द्राभिषेकवर्णनम् पात्रीणां सुप्रतिष्ठिानां वातकरकाणां रत्नकरण्डकानां पुष्पचङ्गेरीणां यावत् लोमहस्तचङ्गेरी णां पुष्पपटलकानां यावत् लोनहस्तपटलकानां सिंहासनानां छत्राणां चामराणां तैलसमुद्गानां यावत् अअनसमुद् गानां ध्वजानाम् , अष्टसहस्रं धूपकटुच्छुकानां विकुर्वन्ति, विकृत्य तान् स्वाभाविकांश्च वैक्रियांश्च कलशांश्च यावत् कटुच्छुकांश्च गृह्णन्ति, गृहीत्वा सूर्याभाद् विमानात् प्रतिनि१००८रुप्यमणिमयकलशो को, १००८ सुवर्णरुप्य एवं मणिमय कलशों को, १००८ मृत्तिका के कलशों को (एवं भिंगारागं आयंसाणं थालाणं पाईणं सुषइट्ठाणं) १००८ भंगारों को आदर्शों को, स्थालों को, पात्रों को, सुप्रतिष्ठानों को (वायकरगाणं) १००८ वातकरकोंको (रयणकरण्डगाणं पुष्कचंगेरीणं जाव लोमहत्थचंगेरीण) १००८ रत्नकरण्डकों को पुष्पचंगेरिकाओं को यावत् लोमहस्तचंगेरिकाओं को (पुप्फपडलगाणं जाव लोमहत्थपडलगाणं सीहासणार्ण छत्ताणं चामराणं तेलमसुग्गाणं जाव अंजणसमुग्गाणं) पुष्पपटलकों को, सिंहासम के. यावत् छत्रों को. तेलसमुद्गकों को यावत् अंजनसमु द्गकों को झयाण अहसहस्सं धूवकडूच्छुयाणं विउव्वंति) १००८ ध्वजाओं को और १००८ धूपकटुच्छुकों को अपनी विक्रिया शक्ति से उत्पन्न किया (विउव्वित्ता ते साभाविए य वेउविए य कलसे य जाव कडुच्छुए य गिण्हंति) उत्पन्न करके फिर उन्होंने उन स्वाभाविक एवं विक्रियाजन्यकलशों को यावत् धूपकडुच्छुकों को अपने२ हाथों से लिया (गिव्हित्ता सूरि કળશને, ૧૦૦૮ પ્ય મણિમય કળશોને ૧૦૦૮ સુવર્ણપ્ય અને મણિમય ४साने १००८ माटीना शाने (एवं भिंगाराण आयंसाणं थालाणं पाईणं सुपइट्ठाणं १००८ ॥२॥ने, माशे (१५) ने, स्थानाने, पात्राने, सुप्रतिष्ठानाने (वायकरगाणं) १००८ वात४२ ।ने, (रयणकरण्डगाणं पुप्फचंगेरीणं जाव लोमहत्थचंगेरीणं) १००८ २न ४२ आने ५५ रिशमाने यावत सोमरतय गरिमाने (पुप्फपडलगाणं जाव लोमहत्थपडलगाणं सीहासणाणं छत्ताणं चामराणं तेल समुग्गाणं जाव अंजणसमुग्गाणं) पु०५५८४ने यावत् सोम ४२त ५टीने, સિંહાસનને, છત્રોને ચામરોને, તેલસમુદગલેને યાવત્ અંજન સમુદ્ગોને, ( झयाणं अदुसहस्सं धूवकडुच्छयाणं विउव्वंति ) १००८ ४५० मेने भने १००८ ५५४४२छुने पोताना विलिया सहित उत्पन्न ४ा. (विउव्वित्ता ते साभाविए य वेउव्विए य कलसे य जाय कडुच्छुए य गिण्हंति ) G५-न ४रीने ५छी तमा તે સ્વાભાવિક તેમજ વિકિયા જન્ય કળાને યાવત્ ધૂપ કડુરછુકોને પોતપોતાના શ્રી રાજપ્રશ્નીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy