SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ ५७६ राजप्रश्नीयसूत्रे क्रामन्ति, प्रतिनिष्कम्य तया उत्कृष्टया चपलया यावत् तियंगसंख्येयानां यावद् व्यतिव्रजन् व्यतिव्रजन् यत्रैव क्षीरोदकसमुद्रः तत्रैव उपागच्छन्ति, उपागत्य क्षीरोदकं गृह्णन्ति, यानि तत्रोत्पलानि तानि गृह्णन्ति यावत् शतसहस्रपत्राणि गृह्णन्ति, गृहीत्वा यत्रैव पुष्करोदकः समुद्रस्तत्रैव उपागच्छन्ति, उपागत्य पुष्करोदकं गृह्णन्ति गृहीत्वा यानि तत्रोत्पलानि शतसहस्रपत्राणि तानि यावद् गृह्णन्ति, गृहीत्वा यत्रैव समयक्षेत्रं यत्रैव भरतैरवतानि वर्षाणि यत्रैव मागधवरदामयाभाओ विमाणाओ पडिनिक्खमंति, पडिनिक्खमित्ता ताए उक्किट्ठाए चवलाए जाव तिरियमसंखेज्जाणं जाव वीइवयमाणे वीइवयमाणे जेणेव खीरोदयसमुद्दे तेणेव उवागच्छंति) लेकर वे उस सूर्याम विमान से बाहर निकले और निकलकर उस उत्कृष्ट चपलगति से यावत्तियग्लोक में असंख्यात योजनप्रमाण क्षेत्र को उल्लङ्घन करते२ जहां क्षीरोदधिसमुद्र था वहां पर आये (उवागच्छित्ता खीरोयंग गिव्हंति) वहां आकारके उन्होंने क्षीरोदकको भरा (जावसयसहस्सपत्ताई ताई जाव गिण्हंति) यावत् शतसहस्रपत्रों को-शतसहस्रपत्ते वाले कमलों को लिया (गिव्हित्ता जेणेव पुक्खरोदए समुद्दे तेणेव उवागच्छति, उवागच्छित्ता पुक्खरोदयं गेहंति गिण्हित्ता जाई तत्थुप्पलाई सयसहस्सपत्ताई, ताई जाव गिडंति) लेकर फिर वे जहां पुष्करोदक समुद्र था वहां पर आये वहां आकर उन्होंने पुष्करोदक को भरा, भरकर फिर वहां जितने उत्पल कमल शतसहस्रपत्र थे उन सबको यावत् लिया (गिव्हित्ताजेणेव समयखेत्ते जेणेव भरहेरवयाई वासाई जेणेव मागहवरदामषभासाई यामi ali. (गिण्हित्ता सूरियाभाओ विमाणाओ पडिनिक्खमंति, पडिनिक्खमित्ता ताए उक्खिट्टाए चवलाए जाव तिरियमसंखेज्जाणं जाव वीइवयमाणे वीइवयमाणे जेणेव खीरोदयसमुद्दे तेणेव उवागच्छंति) सन त। ते सूर्यालविमानमाथी બહાર નીકળ્યા અને નીકળીને તે પોતાની ઉત્કૃષ્ટ ચપલ ગતિથી યાવત્ તિર્યલોકમાં અસંખ્યાતજન પ્રમાણ ક્ષેત્રનું ઉલ્લંઘન કરતાં કરતાં ક્યા ક્ષીરોદધિ સમુદ્ર तो त्या माव्या. (उवागच्छित्ता खीरोयगं गिण्हंति ) त्यां पयान तमरी क्षी (क्षी२०४८ ) मयु. (जाव सयसहस्सपत्ताइं ताई जाव गिंण्हंति) यावत् शतस सापत्रवाणा भान दीया, (गिण्हित्ता जेणेव पुक्खरोदए समुद्दे तेणेव उवागच्छंति, उवागच्छित्ता पुक्खरोदयं गेण्हंति, गिण्हित्ता जाई तत्थुप्पलाई सयसहस्सपत्ताई ताई जाव गिण्हंति) सन पछी ते ज्या १०४२।६४ समुद्र तो त्यi गया. ત્યાં જઈને તેમણે પુષ્કરોદક ભર્યું. ભરીને પછી ત્યાં જેટલાં શતસહસ્ત્રપત્ર G.५८ तi ते मयां यावत् सीयां. (गिव्हित्ता जेणेव समयखेत्ते जेणेव શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy