SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ ५७४ राजप्रश्नीयसूत्रे प्रतिश्रुत्य उत्तरपौरस्त्यं दिग्भागम् अवक्रामन्ति, उत्तरपौरस्त्यं दिग्भागम् अवक्रम्य वैक्रियसमुद्घातेन समवहन्यन्ते समवहत्थ, संख्येयानि योजनानि यावद् द्वितीयमपि वैक्रियसमुद्घातेन समवहत्य अष्टसहस्रं सौवर्णिकानां कलशानाम् , अष्टसहस्र रूप्यमयाणां कलशानाम् , अष्टसहस्रं मणिमयानां कलशानाम् , अष्टसहस्रं सुवर्णरूप्यमयाणां कलशानाम् , अष्टसहस्रं सुवर्णमणिमयानां कलशानाम् - अष्टसहस्त्रं रूप्यमणिमयानां कलशानाम् , अष्टसहस्त्रं सुवर्णरुप्यमणिमयानां कलशानाम् , अष्टासहस्रं भौमानां कलशानाम् एवं भृङ्गाराणाम् आदर्शानां स्थालानां वचनों को नम्रता के साथ स्वीकार कर लिया (पडिसुणित्ता उत्तरपुरस्थिम दिसीभागं अवकमंति, अवक्कमित्ता वेउब्वियसमुग्धाएणं समोहणंति) स्वीकार करके वे ईशानकोने में चले गये. वहां जाकर उन्होंने वैक्रियसमुद्घातकिया (समोहणित्ता संखेज्जाई जोयणाई जाव दोपि वेउव्वियसमुग्धाएणं समोहणित्ता अट्ठसहस्सं सोवन्नियाण कलसाणं) वैक्रिय समुद्घात करके उन्होंने संख्यातयोजनों तक अपने आत्मप्रदेशों को बाहर निकाला यावत् दुबारा भी फिर उन्होंने वैक्रियसमुद्घात किया-इस प्रकार समुद्घात करके उन्होंने १००८ सुवर्ण के कलशों को (अट्ठसहस्सं रुप्पमयाणं कलसाणं, अट्ठसहस्सं मणिमयाणं कलसाणं अडसहस्सं सुवण्णरुप्पमयाणं कलसाणं, अट्ठसहस्सं सुवण्णमणिमयाणं, कलसाणं, अट्ठसहस्सं रुप्पमणिमयाणं कलसाण, अट्ठसहस्सं सुवण्णरुप्पमणिमयाणं कलसाणं, अट्ठसहस्सं भोमिज्जाणं कलसाणं) १००८ चांदी के कलशों को, १००८ मणियों के कलशों को, १००८ सुवर्णरुप्य के कलशोंको, १००८ सुवर्ण एवं मणियों के कलशों को પ્રમાણરૂપ છે.” આ પ્રમાણે વચને કહીને નમ્રતાપૂર્વક તેમની આજ્ઞા સ્વીકારી सीधी. (पडिसुणित्ता उत्तरपुरस्थिमं दिसीभागं अवक्कमंति, अवक्कमित्ता वेउव्वियसमुग्धाएणं समोहण्णति) स्वारीने तेथे। शानभi vdu Ran. त्यां पायाने तेभारे वैयि समुधात घ्या. ( समोहणित्ता संखेज्जाइ जोयणाई जाव दोच्चंपि वेउव्वियसमुग्घाएणं समोहणित्ता अद्वसहस्सं सोवन्नियाणं कलसाणं) वैठिय समुद्यात કરીને તેમણે સંખ્યાત યેજને સુધી પિતાને આત્મપ્રદેશને બહાર કાઢયા યથાવત્ બીજીવાર પણ તેમણે વૈકિયસમુદ્રઘાત કર્યો. આ પ્રમાણે સમુદ્રઘાત કરીને तेभारे १००८ सोनाना शान (असहस्सं रुप्पमयाणं कलसाणं अट्टसहस्सं मणिमयाणं कलसाणं, असहस्सं रुप्पमणिमयाणं कलसाणं, अदुसहस्सं सुवष्णरुप्पमणियाणं कलसाणं, अदुसहस्सं भोमिज्जाणं कलसाणं) १००८ यांहीना शाने, १००८ माणઓના કળશને, ૧૦૦૮ સુવર્ણ પ્યમય કળશને, ૧૦૦૮ સુવર્ણ અને મણિઓના શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy