SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ ૯૭૨ राजप्रश्नीयसूत्रे तहेव जेणेव सव्वचकवहिविजया जेणेव सव्वमागहवरदामपभासाइं तेणेव उवागच्छंति, उवागच्छित्ता तित्थोदगं गेण्हंति, गेण्हित्ता जेणेव सवतरणईओ जेणेव सव्ववक्खारपव्वया तेणेव उवागच्छंति, सव्वतूयरे तहेव जेणेव मंदरे पवए जेणेव भद्दसालबणे तेणेव उवागच्छंति, सव्वतूयरे सव्वपुप्फे सव्वमल्ले सम्वोसहिसिद्धत्थए य गेण्हति गेण्हित्ता जेणेव णंदणवणे तेणेव उवागच्छंति, उवागच्छित्ता सव्वतूयरे जाव सव्वोसहिसिद्धत्थए य सरसगोसीसचंदणं च गिण्हंति, गिण्हित्ता जेणेव सोमणसवणे तेणेव उवागच्छंति सव्वतूयरे जाव सम्वोसहिसिद्धत्थए य सरसगोसीसचंदणं च दिव्वं च सुवणदामं ददरमलयसुगंधिए य गंधे गिण्हंति गिण्हित्ता जेणेव पंडगवणे तेणेव उवागच्छंति, उवागच्छित्ता सवतूयरे जाव सबोसहिसिद्धत्थए य सरसगोसीसचंदणं दिवं च सुवणदाम ददरमलयसुगंधिए य गंधे गिण्हंति, गिण्हित्ता एगओ मिलायंति, मिलाइत्ता ताए उकिट्टाए जेणेव सोहम्मेकप्पे जेणेव सूरियाभे विमाणे जेणेव अभिसेयसभा जेणेव सूरियाभे देवे तेणेव उवागच्छंति, उवागच्छित्ता सूरियाभं देव करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कटु जएणं विजएणं वद्धाविति, वद्धावित्ता तं महत्थं महग्धं महरिहं विउलं इंदाभिसेयं उवट्ठति ॥ सू० ८५ ॥ छाया-ततः खलु सूर्याभस्य देवस्य सामानिकपरिषदुपपन्नका देवा आभियोगिकान् देवान् शब्दयन्ति, शब्दयित्वा एवमवादिषुः-क्षिप्रमेव भी શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy